________________
नवाङ्गी
१००
श्रीज्ञाताधर्मकथाङ्गे
१-श्रीउत्विप्ताध्य. मेषकुमारस्थानशनविचारः।
॥७९॥
वासस्य संज्ञा, एवं षष्ठादिरूपवासद्यादेरिति, 'अणिक्खित्तेणं'ति-अविश्रान्तेन, 'दिया ठाणुक्कुडुएणं-दिवा-दिवसे स्थान-आसनमुक्कुटुकं आसनेषु पुतालगनरूपं यस्य स तथा, आतापयन्-आतापनां कुर्वन् 'वीरासणणं ति-सिंहासनोपविष्टस्य भुवि न्यस्तपादस्यापनीतसिंहासनस्येव यदवस्थानं तद्वीरासनं तेन व्यवस्थित इति गम्यते । किंभूतेन अप्रावृतेनअविद्यमानप्रावरणेन स एव वा अप्रावृतः, णकारस्तु अलङ्कारार्थः ॥ ३४ ॥
तते णं से मेहे अणगारे तेणं उरालेणं, विपुलेणं, सस्सिरीएणं, पयत्तेणं, पग्गहिएणं, कल्लाणेणं, सिवेणं, धन्नेणं, मंगल्लेणं, उदग्गेणं, उदारएणं, उत्तमेणं, महाणुभावेणं, तवोकम्मेण; सुक्के, भुक्खे, लुक्खे, निम्मंसे, निस्सोणिए, किडिकिडियाभूए, अढिचम्मावणद्धे, किसे धमणिसंतए जाते यावि होत्था; जीवं जीवेणं गच्छति, जीवं जीवेणं चिट्ठति; भासं भासित्ता गिलायति, भासं भासमाणे गिलायति, भासं भासिस्सामित्ति गिलायति; से जहा नामए इंगालसगडियाइ वा, कट्ठसगडियाइ वा, पत्तसगडियाइ वा, तिलसगडियाइ वा, एरंडकट्ठसगडियाइ वा, उण्हे दिन्ना सुक्का समाणी ससई गच्छइ, ससई चिट्ठति; एवामेव मेहे अणगारे ससई गच्छइ, ससई चिट्ठ; उवचिए तवेणं, अवचिते मंससोणिएणं, हुयासणे इव भासरासिपरिच्छन्न, तवेणं तेएणं तवतेयसिरीए; अतीव अतीव उवसोभेमाणे २ चिट्ठति । तेणं कालेणं, तेणं समएणं, समणे भगवं महावीरे आइगरे, तित्थगरे जाव पुव्वाणुपुर्दिव चरमाणे, गामाणुगाम दुतिजमाणे, सुहंसुहेणं विहरमाणे; जेणामेव रायगिहे नगरे, जेणामेव गुणसिलए चेतिए, तेणामेव
CATARA
॥७९॥