SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ IACASSEX ROCRACROSAROKAR उवागच्छति २ त्ता; अहापडिरूवं उग्गहं उग्गिण्हित्ता, संजमेणं तवसा अप्पाणं भावेमाणे विहरतिर तते णं तस्स मेहस्स अणगारस्स राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झस्थिते जाव समुपज्जित्था-एवं खलु अहं इमेणं उरालेणं तहेव जाव भासं भासि. स्सामीति गिलामि, तं अस्थि ता मे उहाणे, कम्मे, बले, वीरिए, पुरिसकारपरकमे; सद्धा धिई संवेगे तं जाव ता मे अस्थि उट्ठाणे कम्मे, बले, वीरिए; पुरिसगारपरक्कमे, सद्धा धिई संवेगे जाव इमे धम्मायरिए, धम्मोवदेसए समणे भगवं महावीरे जिणे सुहस्थी विहरति, ताव ताव मे सेयं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते सूरे समणं ३, वंदित्ता, नमंसित्ता; समणेणं भगवता महावीरेणं अन्भणुन्नायस्स समाणस्स सयमेव पंच महव्वयाइं आरुहित्ता, गोयमादिए समणे निग्गंथे निग्गंधीओ य खामेत्ता, तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलं पव्वयं २ सणियं सणियं दुरूहित्ता, सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेत्ता, संलेहणाझूसणाए झूसियस्स भत्तपाणपडियाइक्खितस्स पाओवगयस्स कालं अणवखमाणस्स विहरित्तए; एवं संपेहेति २, कल्लं पाउप्पभायाए रयणी जाव जलंते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २, समणं ३, तिक्खुत्तो आदाहिणं पदाहिणं करेइ २ त्ता, वंदति, नमसति २, नचासन्ने नातिदूरे सुस्सूसमाणे, नमसमाणे, अभिमुहे विणएण पंजलियपुडे पज्जुवासति; मेहेत्ति समणे भगवं महावीरे मेहं अणगारं एवं वदासी-से णणं तव मेहा ! नाना
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy