________________
ECAF-
नवाङ्गी१०० श्रीज्ञाताधर्मकथाङ्गे
॥७८॥
ALARAKASHAKAKKARX
वीसतिमं २, दशमे बावीसतिम २, एक्कारसमे चउव्वीसतिमं २, बारसमे छब्बीसतिमं २, तेरसमे अट्ठा- १-उत्क्षिवीसतिमं २, चोइसमे तीसइमं २, पंचदसमे बत्तीसतिम २, सोलसमे चउत्तीसतिमं अणिक्खित्तेणं तवो
प्ताध्य० कम्मेणं दिया ठाणुक्कुडुएणं, सूराभिमूहे, आयावणभूमीए आयावेमाणे, रत्ति वीरासणेण य, अवा- श्रीमेघउडतेण य; तते णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्मं काएक फासेइ,
कुमारस्य पालेह, सोभेइ, तीरेइ, किडेह अहासुत्तं, अहाकप्पं, जाव कित्ता समण भगवं महावीरं वदति, नमं.
प्रतिमासति २; बहूहिं छट्ठमदसमदुवालसेहि, मासद्धमासखमणेहिं, विचित्तेहि, तवोकम्मेहिं; अप्पाणं भावे.
४ वहनादिमाणे विहरति ॥ सूत्रम्-३४॥
वर्णनम् । ___ 'अहासुहं'ति-यथासुखं सुखानतिक्रमेण मा पडिबन्ध-विधातं विधेहि विवक्षितस्येति गम्यं । 'भिक्खुपडिम'तिअभिग्रहविशेषः, प्रथमा एकमासिकी, एवं द्वितीयाद्याः सप्तम्यन्ताः क्रमेण द्वित्रिचतुष्पश्चषट्सप्तमासमाना: अष्टमीनवमीदशम्यः प्रत्येकं सप्ताहोरात्रमानाः, एकादशी अहोरात्रमाना, द्वादशी एकरात्रमानेति, तत्र-"पडिवजइ एयाओ संघयणधिहजुः | ओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुनाओ ॥ १॥ गच्छेच्चिय निम्माओ जा पुवा दस भवे असंपुण्णा । नवमस्स तइय वत्थू होइ जहन्नो सुयाहिगमो ॥२॥ वोसढचत्तदेहो उवसग्गसहो जहेब जिणकप्पी । एसण अभिग्गहिया भत्तं च अलेवडं तस्स ॥३॥ दुस्सहत्थिमाइ तओ भएणं पयंपि नोसरह । एमाइ नियमसेवी विहरह जाऽखंडिओ मासो॥४॥" ___ सा० प्रतिपद्यते एताः संहननधृतियुतो महासत्वः । प्रतिमा भावितात्मा सम्यगू गुरुणाऽनुज्ञातः ॥1॥ गच्छ एव निर्मातो यावत्पूर्वाणि दश भवन्ति ।। ॥ ७८॥
बाजाॐHARIRIKA