________________
8| पुणरवि समणं भगवं महावीरं वंदति, नमंसति २ ता; एवं वदासी-इच्छामि णं भंते !, तुन्भेहिं अब्भ
गुन्नाते समाणे पदोमासियं भिक्खुपडिमं उवसंपजित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह जहा पढमाए अभिलावो तहा दोचाए, तच्चाए, चउत्थाए, पंचमाए, छम्मासियाए, सत्तमासियाए, पढमसत्तराइंदियाए, दोचं सत्तरातिदियाए, तइयं सत्तरातिदियाए, अहोरातिदियाएवि, एगराइंदियाएवि; तते णं से मेहे अणगारे वारस भिक्खुपडिमाओ सम्मं कारणं फासेत्ता, पालेत्ता, सोभेत्ता, तीरेत्ता, किद्देत्ता; पुणरवि वंदति, नमसइ २.त्ता; एवं वदासी-इच्छामि णं भंते !, तुम्भेहिं अन्भणुन्नाए समाणे गुणरतणसंवच्छरं तवोकम्म उवसंपजिता णं विहरित्तए, अहासुहं देवाणुप्पिया!, मा पडिबंघ करेह; तते णं से मेहे अणगारे पढमं मासं चउत्थंचउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए की सूराभिमुहे, आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं, अवाउडतेणं, दोचं मासं छटुंछट्टेणं, तचं मासं अट्ठमंअट्ठमेणं. चउत्थं मासं दसम २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुड़ए, सूराभिमुहे, आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेणं अवाउडतेणं; पंचम मास दुवालसमं २, अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडूए सूराभिमुहे, आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडतेणं एवं खलु एएणं अभिलावेणं छटे चोदसमं २, सत्तमे सोलसमं २, अट्ठमे अट्ठारसमं २, नवमे
55 एतदन्तर्गतः पाठः 'अ' प्रतौ नास्ति..
TRAIजIनागरिक