________________
नवाङ्गीवृ० ० श्रीज्ञाताधर्मकथाओं
ECAYS
||ज |
१-उत्थिप्ताध्य. भीमेषकुमारस्य जातिस्मृतिसंवेगादिवर्णनम् ।
७७॥
जात्योः-प्राक्तनजन्मनोः सम्बन्धि सरण-गमनं पूर्वजातिसरणं यस्य स तथा, पाठान्तरे-संस्मारितपूर्वभवः, तथा प्राकालापेक्षया द्विगुण आनीतः संवेगो यस्य स तथा, आनन्दाश्रुभिः पूर्ण भृतं प्लुतमित्यर्थो मुखं यस्य स तथा 'हरिसवसत्ति-अनेन 'हरिसवसविसप्पमाणहियए'त्ति द्रष्टव्यं, धाराहतं यत्कदम्बकं-कदम्बपुष्पं तद्वत् समुच्छ्रितरोमकूपो रोमाञ्चित इत्यर्थः; 'निसट्टे'त्ति-निःसृष्टो दत्तः । अनगारवर्णको वाच्यः, स चाय-'ईरियासमिए, भासासमिए, एसणासमिए, आयाणभंडमत्तनिक्खेवणासमिए, उच्चारपासवणखेलसिंघाणजल्लपरिट्ठावणियासमिए, मणसमिए वयसमिए; कायसमिए मणगुत्ते ३,'-मन:प्रभृतीनां समितिः-सत्प्रवृत्तिः, गुप्तिस्तु-निरोधः, अत एव 'गुत्ते गुतिदिए गुत्तभयारी' ब्रह्मगुप्तिभिः; चाई-सङ्गानां वण्णे लज्जू-रज्जुरिवावक्रव्यवहारात् लजालुर्वा, संयमेन लौकिकलजया वा, 'तवस्सी खंतिखमे' क्षान्त्या क्षमते यः स तथा; 'जिंहदिए सोही'-शोधयत्यात्मपराविति शोधी, शोभी वा, 'अणिदाणे अप्पुस्सुए'-अल्पौत्सुक्योऽनुत्सुक इत्यर्थः, 'अबहिल्लेसेसंयमादवहितचित्तवृत्तिः,'सुसामण्णरए इणमेव निग्गंथं पावयणं पुरोत्तिक विहरई'-निर्ग्रन्थप्रवचनानुमार्गेण इत्यर्थः॥३३॥
तते णं से मेहे अणगारे अन्नया कदाइ समणं भगवं. वंदति, नमसति २; एवं वदासी-इच्छामिणं भंते :, तुम्भेहिं अब्भणुनाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया, मा पडिबन्धं करेह; तते णं से मेहे समणेणं भगवया० अब्भणुन्नाते समाणे मासियं भिक्खुपडिम उवसंपन्जित्ताणं विहरति, मासियं भिक्खुपडिमं अहासुत्तं, अहाकप्पं, अहामग्ग०, सम्मं कारणं फासेति, पालेति, सोभेति, तीरेति, किद्देति सम्म कारण फासेत्ता, पालित्ता, सोभेत्ता, तीरेत्ता, किदृत्ता,
CASSESAKAL
|GAO
ज
॥७७॥