SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ HAR भगवतो महावीरस्स अयमेयारूवं धम्मियं उपएसं सम्म पडिच्छति २, तह चिट्ठति जाव संजमेणं संजमति; तते णं से मेहे अणगारे जाए ईरियासमिए अणगारवन्नओ भणियव्वो, तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारूवाणं थेराणं सामातियमातियाणि एक्कारस अंगाति अहिजति २त्ता, बहूहिं चउत्थछट्ठहमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरति तते णं स. भ. महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति २, बहिया जणवयविहारं विहरति ॥ सूत्रम्-३३॥ 'अपडिलद्धसंमत्तरयणलंभेणं'ति-अप्रतिलब्ध:-असंजातः, 'विपुलकुलसमुन्मवेण'मित्यादौ, णकारा-वाक्यालङ्कारे, | निरुपहतं शरीरं यस्य स तथा दान्तानि-उपशमं नीतानि प्राकाले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्म- | धारयः, पाठान्तरे-निरुपहतशरीरप्राप्तश्चासौ लब्धपश्चेन्द्रियश्चेति समासः। 'एवं'मित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः स तथा, तत्र उत्थानं-चेष्टाविशेषः बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारा-अभिमानविशेषः पराक्रमः-स एव साधित. फल इति । नो सम्यक् सहसे भयाभावेन क्षमसे क्षोभाभावेन तितिक्षसे दैन्यानवलम्बनेन अध्यासयसि अविचलितकायतया, | एकाथिकानि वैतानि पदानि तस्य मेघस्यानगारस्य जातिस्मरणं समुत्पन्नमिति सम्बन्धः, समुत्पन्ने च तत्र किमित्याह-एतमर्थपूर्वोक्तं वस्तु सम्यक् 'अभिसमेह'त्ति-अभिसमेति-अवगच्छतीत्यर्थः । 'संभारियपुव्वजाईसरणे'त्ति-संस्मारितं पूर्व १ क्रोधाभा० ।
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy