SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी वृ०० श्रीज्ञाताधर्मकथाङ्गे १-उत्क्षिप्ताध्य. श्रीवीरप्रभुकृतश्रीमेषप्रतिबोधवर्णनम् । ॥७६॥ उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्यसंघट्टणाणि य पायसंघट्टणाणिय जाव रयरेणुगुंडणाणि य नोसम्मं सहसि, खमसि, तितिक्खसि; अहियासेसि । तते णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमढे सोचा, णिसम्म, सुभेहिं परिणामेहिं, पसत्थेहिं अज्झवसाणेहिं, लेस्साहिं विसुज्झमाणीहिं; तयावरणिजाणं कम्माणं, खओवसमेणं ईहोवूहमग्गणगवेसणं करेमाणस्स सन्निपुग्वे जातीसरणे समुप्पन्ने, एतमटुं सम्म अभिसमेति । तते णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुग्वजातीसंभरणे दुगुणाणीयसंवेगे आणंदयंसुपुन्नमुहे हरिसवसेणं धाराहयकदंबकं पिव समुस्ससितरोमकूवे समणं भगवं महावीरं वंदति, नमसति २त्ता; एवं वदासीअन्जप्पभिती णं भंते !, मम दो अच्छीणि मोत्तूणं अवसेसे काए समणाणं णिग्गंथाणं निसट्टे तिकटु पुणरवि समणं भगवं महावीरं वंदति, नमसति, २, एवं वदासी-इच्छामि णं भंते !, इयाणिं सयमेव दोचंपि सयमेव पव्वावियं सयमेव मुंडावियं जाव सयमेव आयारगोयरं जायामायावत्तियं धम्ममातिक्खह । तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पवावेइ जाव जायामायावत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया !, गन्तव्वं एवं चिट्ठियव्वं, एवं णिसीयव्वं, एवं तुयट्टियब्वं, एवं भुंजियव्वं, भासियव्वं, उट्ठाय २, पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमितव्वं तते णं से मेहे समणस्स हापोहम• भ। नानाला AAG
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy