________________
LAB
SH-उत्पाटित पयन्निति शेषः, परतोऽनालिङ्गितमाला वलिप्रधाना नपादितर
ASIRSARASWASAR
यथैकत्र बिले यावन्तो मर्कोटकादयः समान्ति तावन्तस्तिष्ठन्ति एवं तेऽपीति, ततस्त्वया हे मेघ !, गात्रेण गात्रं कण्डूयिष्ये इतिकृत्वा-इतिहेतोः पाद उत्क्षिप्तः-उत्पाटितः, तंसि च णं अंतरंसि-तस्मिंश्चान्तरे पादाक्रान्तपूर्वे अन्तराले इत्यर्थः । 'पादं निक्खेविस्सामि त्तिक?'-इह भुवं निरूपयन्निति शेषः, 'प्राणानुकम्पयेत्यादि पदचतुष्टयमेकार्थ दयाप्रकर्षप्रतिपादनार्थ, 'निट्ठिएत्ति-निष्ठां गतः, कृतस्वकार्यों जात इत्यर्थः; उपरतोऽनालिङ्गितेन्धनाद् व्यावृत्तः उपशान्तो-ज्वालोपशमात् विध्यातोऽङ्गारमुर्मुराद्यभावात् , 'वापी'ति-समुच्चये, 'जीर्ण' इत्यादि, शिथिला वलिप्रधाना पा त्वक तया पिनद्धं गानं शरीरं यस्य स तथा, अस्थामा-शारीरबलविकलत्वात् , अबल:-अवष्टम्भवर्जितत्वात् , अपराक्रमो-निष्पादितस्त्रफलाभिमानविशेषरहितत्वात् । अचंक्रमणतो वा 'ठाणुखंडे'त्ति-ऊर्द्धस्थानेन स्तम्भितगात्र इत्यर्थः, 'रययागिरिपन्भारे'त्ति-इह प्राग्-भार-ईषदवनतं खण्डं, उपमा चानेनास्य महत्तयैव, न वर्णतो, रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति ॥३२॥
तते णं तुभं मेहा!, आणुपुब्वेणं गम्भवासाओ निक्खंते समाणे उम्मुकबाल भावे जोव्वणगमणुपत्ते मम अंतिए मुंडे भवित्ता आगाराओ अणगारियं पब्वइए; तं जति जाव तुमे मेहा !, तिरिक्खजोणियभावमुवगएणं अपडिलद्धसंमत्तरयणलंभेणं से पाणे पाणाणुकंपयाए जाव अंतरा चेव संधारिते नो चेव णं निक्खित्ते, किमंग पुण तुम मेहा !, इयाणिं विपुलकुलसमुन्भवेणं निरुवहयसरीरदंतलद्धपंचिदिएणं एवं उहाणवलवीरियपुरिसगारपरकमसंजुत्तेणं मम अंतिए मुंडे भवित्ता आगारातो 'अणगारियं पव्वतिए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए जाव धम्माणुओगचिंताए य
E CARCISIGARH