SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी१०० श्रीज्ञाताधर्मकथाले १-उत्थिप्ताध्य. श्रीमेषकुमार पूर्वभव ॥७४॥ वर्णनम् । परिणतिः, परिणामो-जीवपरिणतिः, जातिस्मरणावरणीयानि कर्माणि-मतिज्ञानावरणीयभेदाःक्षयोपशम:-उदितानां क्षयोs- नुदितानां विष्कम्भितोदयत्वं, ईहा-सदाभिमुखो वितर्क इत्यादि प्राग्वत् , संजिनः पूर्वजातिः-प्राक्तनं जन्म तस्या यत् स्मरणं तत्संज्ञिपूर्वजातिस्मरणं व्यस्तनिर्देशे तु संञी पूर्वो भवो यत्र तत्संन्त्रिपूर्व, संझीति च विशेषणं स्वरूपज्ञापनार्थ, न यसंझिनो जातिविषयं स्मरणमुत्पद्यत. इति, 'अभिसमेसित्ति-अवबुध्यसे प्रत्यपराह्ना-अपरातः, 'तए ण'मित्यादिको ग्रन्थो जातिस्मरणविशेषणमाश्रित्य वर्णितः, 'दवग्गिसंजायकारणहत्ति-दवानेः संजातस्य कारणस्य-मयहेतोनिवृत्तये इदं दवाग्निसंजातकारणार्थ, अर्थशब्दस्य निवृत्त्यर्थत्वात् । क्वचित्-'दवग्गिसंताणकारणहत्ति दृश्यते, तत्र दवाग्निसन्त्राणकारणायेति व्याख्येय; 'मंडलं घाएसि'-वृक्षाद्यपघातेन तत्करोतीत्यर्थः, 'खुवेतयति वत्ति-क्षुवो इस्वशिखः शाखी, 'आहुणिय'त्ति-२ प्रकम्प्य चलयित्वेत्यर्थः, 'उहवेसित्ति-उद्धरसि, 'एडेसित्ति-छईयसि, 'दोचंपि'-द्वितीयं तस्यैव | मण्डलस्य घातं, एवं तृतीयमिति; नलिनीवनविवधनकरे, इह विवधनं-विनाश, 'हेमंतेत्ति-शीतकाले कुन्दा:-पुष्पजातीय विशेषाः, लोध्राश्च-वृक्षविशेषास्ते च शीतकाले पुष्यन्त्यतस्ते उद्धताः-पुष्पसमृद्ध्या उद्धरा इव यत्र स तथा, तथा-तुषारं हिम, तत् प्रचुरं यत्र स तथा, ततः कर्मधारयः ततस्तत्र; ग्रीष्मे-उष्णकाले विवर्तमानो-विचरन् वनेषु वनकरेणूनां तामिर्वा विविधा 'दिन्न'त्ति-दत्ताः कजप्रसवैः-पद्मकुसुमैर्धाता:-प्रहारा येषु यस्य वा स तथा, 'वणरेणुविविहदिनकयपंसुधाओ'त्तिपाठान्तरे तु वनरेणवो-वनपांशवो विविध-अनेकधा, 'दिन्नति-दत्ता दिक्ष्वात्मनि च क्रीडापरतया क्षिप्ता येन स तथा, तथा क्रीडयैव कृताः पाशुपाता येन स तथा, ततः पदद्वयस्य कर्मधारयः, 'तुम'ति त्वं, तथा कुसुमैः कृतानि यानि चाम- ॥ ७४ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy