________________
ALSAASALOCACCIECCASIA
चाण्डिक्यितः-संजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः, 'मिसिमिसीमाणे'त्ति-क्रोधाग्निना देदीप्यमान इव, एकाथिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थ नानादेशजविनेयानुग्रहार्थ वा, 'उच्छुहई'-अवष्टम्नाति विध्यतीत्यर्थः, 'निजाए'त्तिनिर्यातयति-समापयति, वेदना किंविधा ?,-उज्वला विपक्षलेशेनापि अकलङ्गिता, विपुला शरीरव्यापकत्वात् , 'कचित्तितुले'त्ति पाठस्तत्र त्रीनपि मनोवाकायलक्षणानांस्तुलयति-जयति, तुलारूढानिव वा करोतीति त्रितुला; कर्कशा-कर्कशद्रव्यमिवानिष्टत्यर्थः, प्रगाढा-प्रकर्षवती, चण्डा-रौद्रा, दुःखा-दुःखरूपान सुखेत्यर्थः किमुक्तं भवति ?-दुरधिसह्या, 'दाहवक्रतीए'त्ति-दाहो व्युत्क्रान्त-उत्पन्नो यस्य स तथा स एव दाहव्युत्क्रान्तिकः 'अट्टवसदृदुहट्टे'त्ति-आवश-आर्तध्यानवशतामृतो-गतो दुःखार्तश्च यः स तथा, 'कणेरुए'त्ति-करेणुकायाः, 'रत्तुपल्ले त्यादि,-रक्तोत्पलवद्रक्तः सुकुमारकश्च यः स तथा, जपासुमनश्च आरक्तपारिजातकश्च वृक्षविशेषौ लाक्षारसश्च सरसकुमं च सन्ध्यारागश्चेति द्वन्द्वः, एतेषामिव वर्गों यस्य स तथा, 'गणियार'त्ति-गणिकाकारा:-समकायाः करेणवस्तासां, 'कोत्थं'ति-उदरदेशस्तत्र हस्तो यस्य कामक्रीडापरायणत्वात् स तथा, इह चेत्समासान्तो द्रष्टव्यः। 'कालधंमुण'त्ति-काल:-मरणं स एव धर्मो-जीवपर्यायः कालधर्म: 'निव्वत्तियनामधेजो'-इह यावत्करणेन यद्यपि समग्रः पूर्वोक्तो हस्तिवर्णकः सूचितस्तथापि श्वेततावर्णकवजों द्रष्टव्यः, इह रक्तस्य तस्य वर्णितत्वादत एवाग्रेः 'सत्तुस्सेहे इत्यादिकमतिदेशं वक्ष्यति, यत् पुनरिह दृश्यते; 'सत्तंगे'त्यादितद्वाचनान्तरं, वर्णकापेक्षं तु लिखितमिति । 'लेसाहीत्यादि, तेजोलेश्याद्यन्यतरलेश्यां प्राप्तस्येत्यर्थः, अध्यवसानं-मानसी
बाजार
१
मुणा, अ।