SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ यः स तथा तेन, 'महाभयंकरेण' - अतिभयकारिणा, 'हुतवहेन' अग्निना यो जनित इति हृदयस्थं, 'वनदवो' - वनाग्निः, तस्य ज्वालाभिः संप्रदीप्ता ये ते तथा तेषु वनान्तेषु सत्सु अथवा - 'पायवससमुट्ठिएण' मित्यादिषु णंकाराणां वाक्यालङ्कारार्थत्वात्सप्तम्येकवचनान्तता व्याख्येया, तथा धूमाकुलासु दिक्षु, तथा महावायुवेगेन संघट्टितेषु छिन्नज्वालेषु - त्रुटितज्वालासमूहेषु आपत्सु - सर्वतः संपतत्सु तथा 'पोल्लरुक्खेसु' ति - शुषिरवृक्षेषु अन्तरन्तः - मध्ये मध्ये ध्मायमानेषु - दह्यमानेषु तथा - मृतैर्मृगादिभिः कुथिताः - कोथमुपनीता, विनष्टाः - विगतस्त्रभावाः, 'किमिणकद्दम 'त्ति - कृमिवत्कर्दमाः नदीनां विवरकाणां च क्षीणपानीयाः अन्ताः - पर्यन्ता येषु, क्वचित् - 'किमवत्ति' पाठः, तत्र मृतैः कुथिताः विनष्टक्रमिकाः कर्दमाः नदीविदरकलक्षणाः क्षीणा जलक्षयात्पानीयान्ता - जलाशया येषु ते तथा तेषु वनान्तेषु - वनविभागेषु सत्सु तथा भृङ्गारकाणां - पक्षिविशेषाणां दीनः क्रन्दितरवो येषु ते तथा तेषु वनान्तेष्विति वर्तते, तथा खरपरुपं - अति कर्कशमनिष्टं रिष्टानां काकानां व्याहृतं - शब्दितं येषु ते तथा, विद्रुमाणीव - प्रवालानीव लोहितानि अग्नियोगात्पल्लवयोगाद्वा अग्राणि येषां ते विद्रुमा ग्रास्ततः पदद्वयस्य २ कर्म्मधारयः, ततस्तेषु द्रुमाग्रेषु वृक्षोत्तमेषु सत्सु; वाचनान्तरे - खरपरुपरिष्ठव्याहृतानि विविधानि द्रुमाग्राणि येषु ते खरपरुषरिष्टव्याहृत विविधद्रुमाग्रास्तेषु वनान्तेष्विति, तथा तृष्णावशेन मुक्तपक्षाः श्लथीकृतपक्षाः प्रकटितजिह्वाता - लुका: असंपुटिततुण्डाय - असंवृतमुखाः ये पक्षिसङ्घास्ते तथा तेषु 'ससंतेसु' त्ति - श्वसत्सु - श्वासं मुञ्चत्सु तथा ग्रीष्मस्य ऊष्मा च - उष्णता उष्णपातश्च - रविकरसन्तापः खरपरुषचण्डमारुतश्च - अति कर्कश प्रबलवातः शुष्कतृणपत्रकच वरप्रधानवातोली चेति द्वन्द्वः ताभिर्भ्रमन्तः - अनवस्थिता दृप्ताः संभ्रांता ये श्वापदा:- सिंहादयः तैराकुला ये ते तथा, मृगतृष्णा-मरीचिका 13
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy