SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ बवाङ्गी बीज्ञाताधर्मकथाङ्गे fe*** ॥७२॥ क्षुद्रनद्याकारेषु, नदीपुलिनस्यन्दजलगतिरूपेषु वा गर्तासु च-प्रतीतासु, पखलेषु-च प्रह्लादनशीलेषु, चिल्ललेषु च-चिक्खि- १-श्रील्लमिश्रेषु, कटकेषु च-पर्वततटेषु, कटकपल्बलेषु-पर्वततटव्यस्थितजलाशयविशेषेषु, तटीषु च-नद्यादीनां तटेषु, क्तिटीयु- उत्क्षिच-तास्वेव विरूपासुः अथवा-वियडिशब्देन लोके अटवी उच्यते, टकेषु च-एकदिशि छिन्नेषु पर्वतेषु, कुटकेषु च अधो- प्ताध्य. विस्तीर्णेषपरि संकीर्णेषु वृत्तपर्वतेषु, हस्त्यादिवन्धनस्थानेषु वा; शिखरेषु च-पर्वतोपरिवर्तिकूटेषु, प्राग्भारेषु च-ईवदवनतपर्वत मेघमार भागेषु, मश्चेषु च-स्तम्भन्यस्तफलकमयेषु नद्यादिलङ्घनार्थेषु, मालेषु च-श्वापदादिरक्षार्थेषु तद्विशेषेष्वेव मञ्चमालकाकारेषु, पर्वत संबन्धिदेशेष्वित्यन्ये; काननेषु च-स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु वनविशेषेषु, अथवा-यत्परतः पर्वतोष्टवी वा भवति पूर्वमवतानि काननानि जीर्णवृक्षाणि वा तेषु वनेषु च-एकजातीयवृक्षेषु, वनखण्डेषु च-अनेकमातीयवृशेषु वनराजीषु च-एकानेक- वर्णनम् । जातीयवृक्षाणां पतिषु, नदीषु च-प्रतीतासु, नदीकक्षेषु च-तद्गहनेषु, यथेषु च वानरादियूथाश्रयेषु, सङ्गमेषु च-नदीमीलकेषु, वापीषु च-चतुरस्रासु, पुष्करिणीषु च-चर्तुलासु, पुष्करवतीषु वा दीपिकासु च-ऋजुसारिणीषु, गुंजालिकासु च-बक्रसारि. णीषु, सरस्सु च-जलाशय विशेषेषु, सरपतिकासु च-सरसा पद्धतिषु, सरासरःपति कासु च-यासु सरम्पतिषु एकस्मात्सरसोऽ. न्यस्मिन्नन्यस्मादन्यत्रैवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तरुपल्लवाः प्रचुराणि पानीयतृणानि च यस्य भोग्यतया स तथा, निर्भयः शूरत्वात् , निरुद्विमः सदैव अनुकूलविषयप्राप्तेः सुखंसुखेन-अकृच्छ्रेग । 'पाउसे'त्यादि, प्रावट-आषाढश्रावणौ, वर्षारात्रो-भाद्रपदाश्वयुजौ, शरत्-कार्तिकमार्गशीर्षों, हेमन्त:-पोषमाघौ, वसन्तः-फाल्गुनचैत्रौ, एतेषु पञ्चसु ऋतुषु समतिक्रान्तेपु; 'ज्येष्ठामूलमासे'ति-ज्येष्ठमासे पादप्रपर्षणसमुत्थितेन शुष्कतणपत्रलक्षणं कचवरं मारुतश्च तयोः संयोगेन दीप्तो H७२ **
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy