________________
दरस्येव - गणपतेरिव अधरकरौ यस्य स तथा धनुःपृष्ठा कृति - आरोपितज्यधनुराकारं विशिष्टं प्रधानं पृष्ठं यस्य स तथा,
लीनानि सुलिष्टानि प्रमाणयुक्तानि वर्त्तितानि वृत्तानि पीत्रराणि - उपचितानि, गात्राणि - अङ्गानि, अपराणि - वर्णितगात्रे - योऽन्यानि अपरभागगतानि वा यस्य स तथा, अथवा आलीनादिविशेषणं गात्रं - उरः अपरश्व-पश्चाद्भागो यस्य स तथा, वाचनान्तरे विशेषणद्वयमिदं-अम्युद्गता - उन्नता मुकुलमल्लिकेत्र - कोरका वस्थ विच किलकुसुमवेद्भवलाश्च दन्ता यस्य सोऽभ्युद्गतमुकुलमल्लिकाघवलदन्तः, आनामितं यच्चापं - धनुस्तस्येव ललितं-विलासो यस्याः सा तथा च संवेल्लिता च-संवेल्लन्ती सङ्कोचिता वा अग्रमुण्डा - सुण्डाग्रं यस्य स आनामितचापललित संवेल्लिताग्रसुण्डः, आलीन प्रमाणयुक्त पुच्छः प्रतिपूर्णाः सुचारवः कूर्म्मचरण यस्य स तथा, पाण्डुराः शुक्काः, सुविशुद्धा: - निर्मलाः खिग्धाः - कान्ता निरुपहताः- स्फोटादिदोषरहिता विंशतिर्नखा यस्य स तथा, तत्र त्वं हे मेघ !, बहुभिईस्त्यादिभिः सार्द्धं संपरिवृतः आधिपत्यं कुर्वन् विहरसीति सम्बन्धः । तत्र हस्तिनः - परिपूर्णप्रमाणाः लोडकाः कुमारकावस्थाः, कलभाः - चालकावस्थाः, हस्तिसहस्रस्य नायकः - प्रधानः, न्यायको वा देशको हितमार्गादिः प्राकर्षी - प्राकर्षको अग्रगामी, प्रस्थापको - विविधकार्येषु प्रवर्तको, यूथपतिः- तत्स्वामी, वृन्दपरिवर्द्धकः-तद्वृद्धिकारकः, 'सई पललिए' चि-सदा प्रललितः - प्रक्रीडितः कन्दर्परतिः - केलिप्रियः, मोहनशीलोनिधुवनप्रियः, अवितृप्तो - मोहने एवानुपरतवाञ्छः, तथा सामान्येन कामभोगेऽतृषितः गिरिषु च पर्वतेषु, दरीषु च - कन्दरविशेषेषु, कुहरेषु च पर्वतान्तरालेषु, कन्दरासु च-गुहासु, उज्झरेषु च - उदकस्य प्रपातेषु, निर्झरेषु च स्यन्दनेषु, विदरेषु च
१ "लाभ ।