________________
नवाङ्गी
० ० भीज्ञाताधर्मकथाङ्गे ॥१॥
अचंकमणो वा ठाणुखंडे वेगेण विपसरिस्सामि त्ति कडे पाए पसारेमाणे, विज्जुहते विव रयतगिरिपम्भारे धरणितलंसि सव्वंगेहि य सन्निवइए; तते णं तव मेहा, सरीरगंसि वेयणा पाउन्भूता, उज्जला जाव दाहवकतिए यावि विहरसि तते णं तुम मेहा!, तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाई वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउं पालहत्ता, इहेव जंबुद्दीवे २, भारहे वासे रायगिहे नयरे;
सेणितस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पचायाए ॥ सूत्रम्-३२ ।। | 'मेहाइ'ति-हे मेघ इति, एवममिलाप्य महावीरस्तमवादीत् । 'से णूण मित्यादि, अथ नूनं-निश्चितं मेघ !, अस्ति &ा एषोऽर्थः १, "हंते' ति-कोमलामन्त्रणे, अस्त्येषोऽर्थ इति मेघेनोत्तरमदायि, वनचरकैः-शवरादिभिः, 'संखे'त्यादि,
विशेषणं प्रागिव सत्तुस्सेहे-सप्तहस्तोच्छितः, नवायतो-नवहस्तायतः, एवं दशहस्तप्रमाणः मध्यभागे सप्ताङ्गानि-पादकरपुच्छलिङ्गलक्षणानि प्रतिष्ठितानि भूमौ यस्य स तथा समः-अविषमगात्रः, सुसंस्थितो-विशिष्टसंस्थानः, पाठान्तरेण सौम्यसम्मितः । तत्र सोम्या-अरौद्राकारो नीरोगो वा सम्मित:-प्रमाणोपेताङ्गः । पुरत:-अग्रतः उदग्रा-उच्चः समुच्छ्रितशिराः शुभानि सुखानि वा आसनानि-स्कन्धादीनि यस्य स तथा, पृष्ठतः-पश्चाद्भागे वराह इव-शूकर, इव वराह अवनतत्वात् , अजिकाया इवोलतत्वात् कुक्षी यस्य स तथा, अच्छिद्रकुक्षी मांसलत्वात् अलम्बकुक्षिरपलक्षणवियोगात पलम्बलंबोयराहरकरेत्ति-प्रलम्बं च लम्बौ च क्रमेणोदरं च-जठरमधरकरौ च-ओष्ठहस्तौ यस्य स तथा पाठान्तरे [प्र] लम्बी लम्बो. १ सय, अ।
54545RAO
१-श्रीउत्थिप्वाध्य मेषकुमारसंबन्धिपूर्वभववर्णनम् ।
RELATECHIRCIIIॐॐ
॥७१॥