________________
अभिसमेसि; एवं खलु मया अतीए दोचे भवग्गहणे इहेव जंबुद्दीवे २, भारहे वासे वियड्डगिरिपायमूले जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए; तते णं तुमं मेहा !, तस्सेव दिवसस्स पुब्वावरण्हकालसमयंसि नियपूणं जूहेणं सद्धिं समन्नागए यावि होत्था; तते णं तुमं मेहा !, सत्तुस्सेहे जाव सन्निजाइस्सरणे चउदंते मेरुपभे नाम हत्थी होत्था, तते णं तुज्झं मेहा अयमेयारूवे अज्झथिए जाव समुपज्जित्था - " तं सेयं खलु मम इयाणि गंगाए महानदीए दाहिणिल्लंसि कूलंसि विंझगिरिपायमूले दवग्गिसंताणकारणट्ठा सएणं जूहेणं महालयं मंडलं घाइत्तए, त्ति कहु, एवं संपेहेसि २; सुहंसुहेणं विहरसि तते णं तुमं मेहा !, अन्नया कदाई पढमपाउसंसि महावुट्ठिकार्यसि सन्निवइयंसि गंगाए महानदीए अदूरसामंते बहूहिं हत्थीहिं जाव कलभियाहि य सत्तहि य हत्थिसएहि संपरिवुडे एगं महं जोयण परिमंडल महति महालयं मंडलं घाएसि, जं तत्थ तणं वा, पत्तं वा, कट्टं वा, कंटए वा, लया वा, वल्ली वा, खाणुं वा, रुक्खे वा, खुवे वा तं सव्वं तिखुत्तो आहुणिय एगते एडेसि २, पाएण उद्ववेसि हत्थे हसि[ २त्ता ] तते णं तुमं मेहा !, तस्सेव मंडलस्स अदूरसामंते गंगाए महानदीए दाहिणिल्ले कूल विंझगिरिपायमूले, गिरीसु य जाव विहरसि; तते णं मेहा !, अन्नया कदाइ मज्झिमए वरिसारत्तंसि महाविट्ठकार्यसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि २, दोचंपि तचंपि मंडल घाएसि २, एवं चरिमे वासारत्तंसि महावुट्ठिकार्यसि सन्निवइयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि २,
-