SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी१०० मीज्ञाताधर्मकथाओं SAFECI पि मंडलघायं करेसि, जं तत्थ तणं वा जाव सुहंसुहेणं विहरसि; अह मेहा, तुम गइंदभावंमि वट्टमाणो, कमेणं नलिणिवणविवहणगरे हेमंते, कुंदलोद्धउद्धततुसारपउरंमि अतिकते, अहिणवे गिम्हसमयंसि पत्ते, वियट्टमाणेसु वणेसु वणकरेणुविविहदिण्णकयपंसुघाओ तुम उउयकुसुमकयचामरकन्नपूरपरिमंडियाभिरामो मयवसविगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तज णितसोभो काले दिणयरकरपयंडे परिसोसियतरुवरसिहरभीमतरदंसणिजे भिंगाररवंतभेरवरवे णाणा विहपत्तकट्ठतणकयवरुद्धतपइमारुयाइद्धनहयलदुमगणे वाउलियादारुणतरे तण्हावसदोसदसियभमंतविविहसावयसमाउले भीमदरिसणिजे वहृते दारुणंमि गिम्हे; मारुतवसपसरपसरियवियंभिएणं, अब्भहियभीमभेरवरवप्पगारेणं; महुधारापडियसित्तउद्धायमाणधगधगधगतसद्दद्धएणं, दित्ततरसफुलिंगेणं, धूममालाउलेणं, सावयसयंतकरणणं, अब्भहियवणदवेणं; जालालोवियनिरुद्धधूमंधकारभीयो आयवालो यमहंततुंबइयपुन्नकन्नो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामेहोव्व पवणोल्लियमहल्लरूवो जेणेव कओ ते पुरा दवग्गिभयभीयहियएणं अवगयतणप्पएसरुक्खो रुक्खोद्देसो दवग्गिसंता कारणवाए जेणेव मंडले तेणेव पहारेत्थ गमणाए, एको ताव एस गमो। तते णं तुम मेहा!, अन्नया कदाई कमेणं पंचसु ऊउसु समतिकतेसु, गिम्हकालसमयंसि जेट्ठामले मासे, पायवसंघससमुट्ठिएणं जाव संवहिएम, मियपसुपक्खिसिरीसिवे दिसो दिसि विप्पलायमाणेसु, तेहिं बहहिं हत्थीहि य सद्धिं; जेणेव उत्थिप्ताध्य. स्व-पररक्षणार्थमण्डलादिकरण| सूत्रम् । C E
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy