________________
नवाङ्गीप.पु. श्रीज्ञाताधर्मकथाने
॥६९॥
SC-SSOCTORSCOREGAON
तते णं सा गयकलभिया णवण्हं मासाणं वसंतमासंमि तुमं पयाया, तते णं तुम मेहा !, गम्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रत्तुप्पलरत्तसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझन्भरागवन्ने इट्टे णिगस्स जूहवइणोगणियायारकणेरुकोत्थहत्थी अणेगहत्थिसयसंपरिवुडे रम्मसु गिरिकाणणेसु सुहंसुहेणं विहरसि । तते णं तुम मेहा !, उम्मुकचालभावे, जोव्वणगमणुपत्ते, जूहवाणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवज्जसि; तते णं तुम मेहा !,-वणयरेहिं निव्वत्तियनामधेजे जाव चउदंते मेरुप्पो, हत्थिरयणे होत्था; तत्थ णं तुम मेहा !, सत्तंगपइट्ठिए तहेव जाव पडिरूवे, तत्थ णं तुम मेहा!, सत्तसइयस्स जूहस्स आहेवचं जाव अभिरमेत्था तते णं तुमं अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलित्तेसु वर्णतेसु सुधूमाउलासु दिसासु जाव मंडलवाएव तते णं परिभमंते, भीते, तत्थे जाव संजाय भए बहहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिवुडे, सव्वतो समंता दिसोदिसि विप्पलाइत्था; तते णं तव मेहा!, तं वणदवं पासित्ता अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-" कहिणं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुवे ?," तवं मेहा !, लेस्साहिं विसुज्झमाणीहिं, अज्झवसाणेणं सोहणणं, सुभेणं परिणामेणं, तयावरणिज्जाणं कम्माणं खओवसमेणं, ईहापूहमग्गणगवेसणं करेमाणस्स सन्निपुब्वे जातिसरणे समुपज्जित्था तते णं तुमं मेहा !, एयमढे सम्म
१ "वे ततेणं । १ तव अ ।
१-श्रीउत्विप्ताध्य. मेषकुमारस्य पूर्वभववर्णनसूत्रम् ।
- CITICAFAIRS