SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 5SGACASSA%A9A उविग्गे, संजातभए, सव्वतो समंता आधावमाणे, परिधावमाणे, एगं च णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियपाए उइन्नो; तत्थ णं तुम मेहा, तीरमतिगते पाणियं असंपत्ते, अंतरा चेव सेयंसि विसन्ने तत्थ ण तुम मेहा!, पाणियं पाइस्सामि तिकटु हत्थं पसारेसि, सेवि य ते हत्थे उदगं न पावति; तते णं तुम मेहा!, पुणरवि कार्य पच्चुरिस्सामी तिकट्ट पलियतरायं पंकसि खुत्ते । तते णं तुमे मेहा!, अन्नया कदाइ एगे चिरनिज्जूढे गयवरजुवाणए सगाओ जहाओ करचरणदंतमुसलप्पहारेहिं विप्परद्धे समाणे, तं चेव महद्दहं पाणीयं पादेउं समोयरेति; तते णं से कलभए तुमं पासति २, तं पुव्ववेरं सेमरति २, आसुरुत्त रुटे, कुविए, चंडिक्किए, मिसिमिसेमाणे; जेणेव तुमं तेणेव उवागच्छति २, तुमं तिक्खेहिं दंतमुः। सलेहिं तिक्खुत्तो पिट्ठतो उच्छुभति, उच्छुभित्ता; पुव्यवेरं निजाएति २: हद्वतुढे पाणियं पियति २, जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए; तते णं तव मेहा!, सरीरगंसि वेयणा पाउन्भवित्था, उज्जला विउला तिउला कक्खडा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहव कंतीए यावि विहरित्था। तते णं तुम मेहा !, तं उज्जलं जाव दुरहियासं सत्तराईदियं वेयणं वेदेसि, सवीसं वाससतं परमाउं पालइत्ता, अहवसदृदुहट्टे कालमासे कालं किचा, इहेव जंबुद्दीवे भारहे वासे, दाहिणड्डभरहे, गंगाए महाणदीए, दाहिणे कूले, विंझगिरिपायमूले, एगेणं मत्तवरगंधहत्थिणा एगाए गयवरकरेणूए कुञ्छिसि गयकलभए जणिते; सुम० । SAFECIजाना || GAR
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy