SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी भीज्ञाताधर्मकथाले ॥६७॥ 5A4%AE आख्यान्ति-ईषत संलपन्ति-मुहुर्मुहुः 'अदुत्तरं च णं'ति-अथवा परं 'एवं संपेहेइ'ति-संप्रेक्षते-पर्यालोचयति, 'अहदुहवसहमाणसगए'ति-आर्तेन-ध्यानविशेषेण दुःखार्त-दुःखपीडितं वशार्त-विकल्पवशमुपगतं यन्मानसं, तद्गत:प्राप्तो यः स तथा, निरयप्रतिरूपिकां च-नरकसदृशीं दुःखसाधात् ता रजनी क्षपयति-गमयति । तते णं मेहाति समणे भगवं महावीरे मेहं कुमारं, एवं वदासी-से णूणं तुम मेहा!, राओ पुव्वरत्तावरत्तकालसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राई णो संचाएमि, मुहत्तमवि अच्छि निमिलावेत्तए; तते णं तुम्भं मेहा !, इमे एयारूवे अन्भथिए. समुपजित्था-जया णं अहं अगारमझे बसामि, तया णं मम समणा निग्गंथा आढायंति जाव परियाणंति; जप्पभितिं च णं मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि, तप्पभितिं च णं मम समणा णो आढायंति जाव नो परियाणंति, अदुत्तरं च णं समणा निग्गंथा राओ अप्पेगतिया वायणाए जाव पायरयरेणुगुंडियं करेंति; तं सेयं खलु मम कल्लं पाउप्पभायाए समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमज्झे आवसित्तए त्ति कटु एवं संपेहेसि २, अदृदुहवसहमाणसे जाव रयणी खवेसि २, जेणामेव अहं तेणामेव हव्वमागए, से गूणं महा!, एस अत्थे समढे', हंता अत्थे समढे, एवं खलु मेहा !, तुम इओ तच्चे अईए भवग्गहणे वेयङ्कगिरिपायमूले वणयरेहिं णिव्वत्तियणामधेजे, सेते संखदलउज्जलविमलनिम्मलदहियणगोखीरफेणरयणियरप्पयासे, सत्तुस्सेहे,णवायए, दसपरिणाहे, सत्तंगपतिहिए, १-श्री६ उरिक्षप्तिाध्य. मेषकुमारप्रतिसदुपदेशकथनसूत्रम् । ||||AFAIRSAR ॥६७ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy