________________
न्यायेनेत्यर्थः। भोक्तव्यं-वेदनादिकारणतो अल्गारादिदोषरहितमित्यर्थः, भाषितव्यं-हितमितमधुरादिविशेषणतः, एवमुत्थायोत्थाय-प्रमादनिद्राव्यपोहेन विबुध्य २ प्राणादिषु विषयेषु संयमो-रक्षा तेन संयंतव्यम्-संयतितव्यमिति, तत्र-"प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया याः, शेषाः सत्त्वा उदीरिताः ॥१॥" किं बहुना ?,-अस्मिन् प्राणादिसंयमे न प्रमादयितव्यमुद्यम एव कार्य इत्यर्थः। प्रत्यपराह्नकालसमयो-विकालः, 'अहाराइणियाए'त्ति-यथारत्नाधिकतया यथाज्येष्ठमित्यर्थः, शय्या-शयनं, तदर्थ संस्तारकभूमयः, अथवा-शय्यायां-वसतौ संस्ता रकाः; वाचनायै-वाचनार्थ धर्मार्थमनुयोगस्य-व्याख्यानस्य चिन्ता धर्मानुयोगस्य वा-धर्मव्याख्यानस्य चिन्ता धर्मानुयोगचिन्ता तस्यै अतिगच्छन्तः प्रविशन्तो निर्गच्छन्तश्चालयादिति गम्यते, 'ओलंडिंति'ति-उल्लङ्घयंति, 'पोलंडेन्ति'त्तिप्रकर्षेण द्विस्लिोल्लघयंतीत्यर्थः, पादरजोलक्षणेन रेणुना पादरयाद्वा-तद्वेगात् रेणुना गुण्डितो यः स तथा तं कुर्वन्ति । 'एवं महालियं च णं रयणिन्ति-इतिमहतीं च रजनी यावदिति शेषः, मेघकुमारी 'नो संचाएति'त्ति-न शक्नोति क्षणमप्यक्षि निमीलयितुं निद्राकरणायेति, आध्यात्मिकः-आत्मविषयश्चिन्तितः-स्मरणरूपः, प्रार्थितः-अभिलाषात्मकः मनोगत:-मनस्येव वर्तते यो न बहिः स तथा, सङ्कल्पो-विकल्पः, समुत्पन्नः आगारमध्ये-गेहमध्ये वसामि-अधितिष्ठामि; पाठान्तरतो अगारमध्ये आवसामि, 'आदति'-आद्रियन्ते, 'परिजानन्ति'-यदुतायमेवंविध इति, 'सकारयति सत्कारपन्ति च वस्त्रादिभिरम्यर्चयन्तीत्यर्थः, 'सन्मानयन्ति'-उचितप्रतिपत्तिकरणेन, अर्थान्-जीवादीन् , हेतून-तद्गमकानन्वय| व्यतिरेकलक्षणान् , प्रश्नान्-पर्यनुयोगान्, कारणानि-उपपत्तिमात्राणि, व्याकरणानि-परेण प्रश्ने कृते उत्तराणीत्यर्थः,
||-%FECIIII