________________
CA
नवाङ्गी
कल्लं पाउप्पभायाए सुविमलाए रयणीए जाव तेयसा जलंते जेणेव समणे भगवं० तेणामवे उवागच्छति २, १००४
तिखुत्तो आदाहिणं पदाहिणं करेइ २, वंदइ नमसइ २७ जाव पज्जुवासह ॥ सूत्रम्-३१ ॥ श्रीज्ञाता- आदीप्त-ईषद्दीप्तः प्रदीप्तः-प्रण दीप्त आदीप्तप्रदीप्तोऽत्यन्तप्रदीप्त इति भावः, 'गाहावइ'त्ति-गृहपतिः, 'झियाय- | धर्मकथाले
माणंसित्ति-मायमाने माण्डं-पण्यं हिरण्यादि अल्पभारं, पाठान्तरे अल्पं च तत्सारं चेत्यल्पसारं मूल्यगुरुक; 'आयाए'त्तिआत्मना, पच्छापुरा यत्ति-पश्चादागामिनि काले पुरा च पूर्वमिदानीमेव लोके-जीवलोके, अथवा-पश्चाल्लोके-आगामिजन्मनि पुरालोके-इहैव जन्मनि:-पाठान्तरे-पच्छाउरस्स'त्ति, पश्चादग्निमयोत्तरकालं; आतुरस्य-वमुक्षादिभिः पीडितस्येति । 'एगे भंडे'त्ति-एकं-अद्वितीयं माण्डमिव भाण्डं, 'सयमेवे'त्यादि, स्वयमेव प्रताजितं वेषदानेन आत्मानं इति गम्यते भावे वा तः प्रत्ययः प्रव्राजनमित्यर्थः, मुण्डितं शिरोलोचेन सेधितं-निष्पादितं करणप्रत्युपेक्षणादिग्राहणतः, शिक्षितं सूत्रार्थग्राहणतः, आचारो-ज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो-भिक्षाटनं, विनयः- प्रतीतो, वैनयिक-तत्फलं कर्मक्षयादि, चरण--- व्रतादि, करणं-पिण्डविशुध्ध्यादि, यात्रा--संयमयात्रा मात्रा-तदर्थमेवाहारमात्रा, ततो द्वन्द्वः तत एषामाचारादीनां वृत्तिःवर्तन, यस्मिन्नसो आचारगोचरविनयवैनयिकचरणकरणयात्रामात्रावृत्तिकस्तं धर्मामाख्यातं-अभिहित; ततः श्रमणो भगवान् महावीर स्वयमेव प्रव्राजयति यावत् धर्ममाख्याति, कथमित्याह-एवं गन्तव्यं-युगमात्रभून्यस्तदृष्टिनेत्या , 'एवं चिट्ठियवं'त्ति-शुद्धभूमौ ऊर्द्धस्थानेन स्थातव्यं, एवं निषीदितव्यं-उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः, एवं त्वग्वर्तितव्यं-शयनीयं,-सामायिकााच्चारणापूर्वकं शरीरप्रमार्जनां विधाय संस्तारकोत्तरपट्टयोहपधानेन वामपावत इत्यादिना
९-उरिक्षप्ताध्य. दीक्षित. मेषकुमाराशुभाध्यवसायवर्णनम्।
%A5%%
%%%ASS
F
॥६६॥
%
%