SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ कालसमयंसि, समणाणं निग्गंथाणं अहारातिणियाए, सज्जासंधारएसु, विभज्जमाणेसु, मेहकुमारस्स दारमूले सेवासंधारए जाए यावि होत्थाः तते णं समणा णिग्गंथा पुत्र्वरत्तावर त्तकालसमयंसि वायणाए, पुच्छtry, परियहणाए, धम्माणुजोगचिंताए य; उच्चारस्स य पासवणस्स य अइगच्छमाणा य निग्गच्छमाणा य अप्पेगतिया, मेहं कुमारं हत्थेहिं संघद्वंति, एवं पाएहिं सीसे पोहे कार्यसि अप्पेगतिया ओलंडति, अप्पेगइया पोलंडेइ, अप्पेगतिया पायरयरेणुगुंडियं करेंति; एवंमहालियं च णं रयणीं मेहे कुमारे णो संचाएति, खणमवि अच्छि निमीलित्तए; तते णं तस्स मेहस्स कुमारस्स अयमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था एवं खलु अहं सेणियस्स रन्नो पुत्ते, धारिणीए देवीए अत्तए मेहे, जाव समणयाए तं जया णं अहं अगारमज्झे वसामि, तया णं मम समणा णिग्गंथा आढायंति, परिजाणंति, सकारेंति, सम्मार्णेति, अट्ठाई, ऊर्ति, पसिणातिं, कारणारं, वाकरणाई, आतिक्खंति; इट्ठाहिं, कंताहिं, वग्गूहिं, आलवेंति, संलवेंति; जप्पभिति च णं अहं मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, तप्पभितिं च णं मम समणा नो आढायंति, जाव नो संलवंति; अदुत्तरं च णं मम समणा णिग्गंथा राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए, पुच्छणाए जाब महालियं च णं रतिं नो संचाएमि, अच्छि णिमिलावेत्तए; तं सेयं खलु मज्झ कलं पाउष्पभायाए रयणीए जाव तेयसा जलते, समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगार मज्झे वत्ति त्ति कट्टु एवं संपेहेति २, अट्टदुहहवसहमाणसगए णिरयपडिरूवियं च णं तं रयणि खवेति २, JAN ||
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy