SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ SES CACE अणगारियं पव्वतित्तए; अम्हे णं देवाणुप्पियाण सिस्सभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया!, सिस्सभिक्ख तते ण से समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊएहिं एवं वुत्ते समाणे एयमटुं सम्म पडिसुणेति, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिम दिसिभागं अवक्कमति २त्ता, सयमेव आभरणमल्लालंकारं ओमुयति; तते णं से मेहकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति २, हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासातिं अंसूणि विणिम्मुयमाणी २,रोयमाणी २, कंदमाणी २,विलवमाणी २,एवं वदासी-जतियव्वं जाया! घडियव्वं जाया ! परक्कमियव्वं जाया !, अस्सि च णं अढे नो पमादेयव्वं, अम्हंपिणं एमेव मग्गे भवउ त्ति कद्दु, मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वदति नमसंति २, जामेव दिसि पाउन्भूता तामेव दिसिं पडिगया ॥ सूत्रम्-२९ ॥ 'एगे पुत्ते' इति-धारिण्यपेक्षया, श्रेणिकस्य बहुपुत्रत्वात् ; जीवितोच्चासको हृदयनंदिजनका, उत्पलमिति वा-नीलोत्पलं पथमिति वा-आदित्यबोध्यं, कुमुदमिति वा--चन्द्रबोध्यम् । 'जइयव्व'मित्यादि, प्राप्तेषु संयमयोगेषु यत्नः कार्यों हे जात !,-पुत्र!; घटितव्यं-अप्राप्तप्राप्तये घटना कार्या पराक्रमितव्यं च-पराक्रमः कार्यः, पुरुषत्वाभिमानः सिद्धफलः कर्तव्य इति भावः, किमुक्तं भवति १,-एतस्मिन्नर्थे प्रव्रज्यापालनलक्षणे न प्रमादयितव्यमिति । | तते णं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति २, जेणामेव समणे ३, तेणामेव उवागच्छति बाजारनामा S-500
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy