________________
नवाङ्गीवृ०० श्रीज्ञाताधर्मकथाले ।
वसाहि'-त्ति-इहैव सम्बन्धः, अपि च जितविघ्नः त्वं हे देव ! अथवा-देवानां सिद्धेश्च मध्ये वस-आस्व, 'निहणाहिति विनाशय रागद्वेषौ मल्लौ, केन करणभूतेनेत्याह-तपसा-अनशनादिना, किंभूतः सन् १-धृत्या-चित्तस्वास्थ्येन । 'धणिय'तिअत्यर्थं पाठान्तरेण बलिका-दृढा बद्धा कक्षा येन स तथा, मल्लं हि प्रतिमल्लो मुट्यादिना करणेन वस्त्रादिरढवद्धकक्षः समिहन्तीति एवमुक्तमिति, तथा मर्दय अष्टौ कर्मशत्रून् ध्यानेनोत्तमेन-शुक्लेनाप्रमत्तः सन्, तथा 'पावय'ति-प्राप्नुहि वितिमिरंअपगताज्ञानतिमिरपटलं नास्मादुस्तरमस्तीति अनुत्तरं-केवलज्ञान, गच्छ च मोक्षं परं पदं शाश्वतमचलं चेत्येवं चकारस्य सम्बन्धः, किं कृत्वा ?-हत्वा परीषहचमूं-परीषहसैन्यं, णमित्यलंकारे, अथवा-किंभूतस्त्वं ?-हन्ता-विनाशकः परीषहचमूनाम् ॥२८॥
तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्ट, जेणामेव समणे भगवं महावीरे, तेणामेव उवागच्छंति २त्ता समणं भगवं महावीरं तिखुत्तोआयाहिणं पयाहिणं करेंति २त्ता, वंदंति नमसंति २त्ता; एवं वदासी-एस णं देवाणुप्पिया!, मेहे कुमारे अम्हं एगे पुत्ते इढे, कंते जाव जीवियाउसासए, हिययणदिजणए, उंबरपुप्पंपिव दुल्लहे सवणयाए, किमंग पुण दरिसणयाए?; से जहा नामए उप्पलेति वा, पउमेति वा, कुमुदेति वा, पंके जाए जले संवडिए, नोवलिप्पई पंकरएणं, णोवलिप्पइ जलरएणं; एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड्डे नोवलिप्पति, कामरएणं नोवलिप्पति भोगरएणं; एस णं देवाणुप्पिया, संसारभउव्विगे, भीए जम्मणजरमरणाणं, इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ
२ हिययाणंदज. अ।३ पुष्प॑विव. भ। ४ 'प्पए ।
१-उत्थिप्ताध्य. श्रीवीरसमीपे मेघकुमारागमनम् ।
॥६४P
II-
HEIII/ASSIS
॥६४॥