________________
नवाङ्गी
१० वृ० भीज्ञाताधर्मकथाङ्गे
॥६३॥
HALAHARMA
मेषकुमारं तत्समृद्धिं च पश्यन्तः, जात्यानां-काम्बोजादिदेशोद्भवानां तरोमल्लिनो-पलाधायिनो वेगाधायिनो वा हायना:-[१-उत्विसंवत्सरा येषां ते तथा तेषां, अन्ये तु 'भायल'त्ति मन्यन्ते, तत्र भायला-जात्यविशेषा एवेति गमनिकैवैषा, थासका- प्ताध्य दर्पणाकाराः अहिलाणानि च-कविकानि येषां सन्ति ते तथा, मतुब्लोपात् , 'चामरगंडा'-चामरदण्डास्तैः परिमण्डिता कटी दीक्षायेषां ते तथा तेषां, ईषादान्तानां-मनाग् ग्राहितशिक्षाणामीषन्मत्तानां,-नातिमत्तानां, ते हि जनमुपद्रवयन्तीति, ईषत्-मना. वर्णकन्यागुत्सङ्गः इवोत्सङ्गः-पृष्ठिदेशस्तत्र विशाला-विस्तीर्णा धवलदन्ताश्च येषां ते तथा तेषां, कोशी-प्रतिमा, नन्दियोपः-तूर्यनादः, ख्यानम्। अथवा सुनंदी-सत्समृद्धिको घोषो येषां ते तथा तेषां, सकिङ्किणि-सक्षुद्रघण्टिकं यजालं-मुक्ताफलादिमयं तेन परिक्षिप्ता ये ते तथा तेषां, तथा हैमवतानि-हिमवत्पर्वतोद्भवानि चित्राणि तिनिशस्य-वृक्षविशेषस्य सम्बन्धीनि कनकनियुक्तानि-हेमखचितानि दारूणि-काष्ठानि येषां ते तथा तेषां, कालायसेन-लोहविशेषेण सुष्टु कृतं नेमेः-गण्डमालायाः यन्त्राणां च-रथो. पकरणविशेषाणां कर्म येषां ते तथा तेषां, सुश्लिष्टे विचत्ति-वत्रदण्डवत् मण्डले वृत्ते धुरौ येषां ते तथा तेषां, आकीर्णा-वेगा: दिगुणयुक्ताः ये वरतुरगास्ते संप्रयुक्ता-योजिता येषु ते तथा तेषां, कुशलनराणां मध्ये ये छे का:-दक्षाः सारथयस्तैः सुसंप्रगृहीता येते तथा तेषां, तोणत्ति-शरभत्राः सह कण्टकैः-कवचैवैशेश्च वर्तन्ते ये ते तथा तेषा, सचापा:-धनुर्युक्ता ये शराः प्रहरणानि च-खगादीनि आवरणानि च-शीर्षकादीनि तेर्ये भृता युद्धसज्जाश्च-युद्धप्रगुणाश्च ये ते तथा तेषां, 'लउड'त्तिलकुटाः, अस्यादिकानि पाणौ हस्ते यस्य तत्तथा तच्च तत्सजं च-प्रगुणं युद्धस्येति गम्यते, पादातानीक-पदातिकटकं हारावस्तृतं सुकतरतिक-विहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्का, 'पहारेत्थ गमणयाए'-ति-गमनाय प्रधारितवान्
॥६३॥
ICCIRCISECSI