________________
पुप्फमलालंकारेणं, सङ्घतुडियसद्दस न्निनाएणं, महया इड्डीए, महया जुईए, महया बलेणं, महया समुदपणं, महया वरतुडियजमगमगप्पवाहणं, संखपणवपड हमे रिझल्लरिखर मुहिहुडुक मुरख मुइंग दुंदुभिनिग्घोसना इयरवेणं, रायगिहस्स नगरस्स मज्झ मज्झेणं णिग्गच्छ तर णं तस्स मेहस्स कुमारस्स रायगिहस्स नगरस्स मज्झमज्झेणं निग्गच्छमाणस्म बहवे अत्थस्थिया, कामत्थिया, भोगत्थिया, लाभत्थिया, कीब्बिसिया, करोडिया, कारवाहिया, संखिया, चकिया, लंगलिया, मुहमंगलिया, पूसमाणवा,
माणगा; ताहिं इट्ठाहिं, कंताहिं, पियाहिं, मणुनाहिं, मणामाहिं, मणाभिरामाहिं, हिययगमणिजाहिं वग्गूहिं'ति, अयमस्यार्थः तदनन्तरं च छत्रस्योपरि पताका छत्रपताका सचामरा - चामरोपशोभिता तथा दर्शनरतिदा-दृष्टिसुखदा आलोके -दृष्टिविषये क्षेत्रे स्थिताऽत्युच्चतया दृश्यते या सा आलोकदर्शनीया, ततः कर्मधारयः, अथवा दर्शने - दृष्टिपथे मेघकुमारस्य रचिताधृता या आलोकदर्शनीया च या सा तथा वातोद्भूता विजयसूचिका च या वैजयन्ती - पताकाविशेषः सा तथा सा च ऊसियाउच्छ्रितऊर्द्धाकृता पुरतः - अग्रतः यथानुपूर्वी - क्रमेण सम्प्रस्थिता - प्रचलिता, 'भिसंत'त्ति - दीप्यमानः, मणिरत्नानां सम्बन्धि पादपीठं यस्य सिंहासनस्य तत्तथा, स्वेन-स्त्रकीयेन मेघकुमारसम्बन्धिना पादुकायुगेन समायुक्तं यत्तत्तथा, बहुभिः किङ्करैःकिंकुर्वाणैः कर्मकरपुरुषैः पादातेन च पदातिसमूहेन शस्त्रपाणिना परिक्षिप्तं यत्तत्तथा 'कूय'त्ति - कुतुपः, 'हडप्फो' त्ति - आभ रणकरण्डकं, 'मुंडिणो' - मुण्डिताः, 'छिडिणो' - शिखावन्तः, 'डमरकरा:'- परस्परेण कलहविधायकाः, 'चाटुकरा:'प्रियंवदाः, 'सोहंता य'त्ति-शोभां कुर्वन्तः, 'सावंता य'त्ति - श्रावयन्तः आशीर्वचनानि रक्षन्तः न्यायं आलोकं च कुर्वाणाः
* * एतदन्तर्गतः पाठः अप्रतौ नास्ति ।
১ :