________________
नवानी
१० वृ० श्रीज्ञाताधर्मकथाङ्गे
१-उत्थिप्ताभ्य० दीक्षावर्णकव्याख्यानम्।
॥६२॥
य, नचंता य, हासता य, सोहिंता य, साविता य, रखता य, आलोयं च करेमाणा जयजयसदं च पउंजमाणा पुरओ अहाणुपुविए संपद्विया; तयाणंतरं च णं जच्चाण, तरमल्लिहायणाणं, थासगअहिलाणाणं, चामरंगंडपरिमंडियकडीणं, अट्ठसयं वरतुरगाणं, पुरओ अहाणुपुदिए संपट्ठियं; तयाणतरं च णं ईसिदन्ताणं, ईसिमत्ताण, ईसिउच्छंगविसालधवलदंताण, कंचणकोसिपविट्ठदंताणं, अट्ठसयं गयाणं, पुरओ अहाणुपुत्वीए संपट्ठियं तयाणंतरं च णं सछत्ताण, सज्झयाणं, सघंटाणं, सपडागाण, सतोरणवराणं, सनंदिघोसाणं, सखिखिणीजालपरिखिचाणं, हेममयचिचतिणिसकणकनिज्जुत्तदारुयाण, कालायससुकयनेमिजंतकम्माण, सुसिलिट्ठवित्तमंडलधुराणं, आइण्णवरतुरगसंपउत्ताण, कुसलनरछेयसारहिसुसंपरिग्गहियाण, बत्तीसतोणपरिमंडियाण, संकंकडवडंसकाणं, सचावसरपहरणावरणभरियजुद्धसज्जाणं, अट्ठसयं रहाण, पुरओ अहाणुपुबीए संपट्ठियं तयाअंतरं च णं असिसत्तिकोंततोमरसूललउडभिंडिमालवणुपाणिसजं, पायताणीयं, पुरओ अहाणुपुबीए संपट्ठियं; तए णं से मेहे कुमारे हारोत्थयसुकयरइयवच्छे, कुंडलुजोइयाणणे, मउडदित्तसिरए, अन्महियरायतेयलच्छीए, दिप्पमाणे सकोस्टमल्लदामेणं छत्तेण धरिजमाणेणं, सेयवरचामराहिं उद्धव्वमाणीहि, हयगयपवरजोहकलियाए, चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे, जेणेव गुणसिलए चेहए तेणेव पहारेत्थ गमणाए, तए णं तस्स मेहस्स कुमारस्स पुरओ महं आसा, आसपरा, उभओ पासे नागा, नागधरा, करिवरा, पिडओ रहा, रहसंगेल्ली; तए ण से मेहे कुमारे अब्भागयभिंगारे, पग्गहियतालियंटे, ऊसवियसेयच्छत्ते, पवीजियवालवियणीए, सविड्डीए, सबजुईए, सबवलेणं, सबसमुदएणं, सबादरेणं, सबविभूए, सबविभूसाए, सबसंभमेण, सवगंध
१ तेत्ती• अ। २ भभुग्ग० अ ।
%ाज||CHARSHA