SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ CH सूक्ष्मवरदीर्घवाले शङ्खकुन्ददकरजसां अमृतस्य मथितस्य सतो यः फेनपुंजस्तस्य च सन्निकाशे-सदृशे ये ते तथा, चामरे चन्द्रप्रभवज्रवैडूर्यविमलदण्डे, इह चन्द्रप्रभा-चन्द्रकान्तमणिः, तालवृन्त-व्यजनविशेषः मत्तगजमहामुखस्य आकृत्याआकारेण समानः-सदृशो यः स तथा तं भृङ्गार, 'एगे' त्यादि, एके:-सदृश: आभरणलक्षणो गृहीतो निर्योग:-परिकरो यैस्ते तथा तेषां कौटुम्बिकवरतरुणानां सहस्रमिति । 'तए णं ते कोडुबियवरतरुणपुरिसा सहाविय'त्ति-शब्दिताः, 'समाण'त्ति-सन्ता, 'अट्ठमंगलय'त्ति-अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये वाह:-अष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनीति 'तप्पढमयाए'त्ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया; 'वद्धमाणयंतिशरावं, पुरूषारूढः पुरुष इत्यन्ये, स्वस्तिकपश्चकमित्यन्ये, प्रासादविशेष इत्यन्ये । 'दप्पण'त्ति-आदर्शः, इह यावत्करणादिदं दृश्य-'तयाणतरं च णं पुण्णकलसभिंगारा दिवा य छत्तपडागा सचामरा देसणरइयआलोइयदरिसणिजा वाउद्धयविजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुबिए संपडिया, तयाणंतरं च वेरुलियभिसंतविमलदंडं पलंबकोरेंटमल्लदामोवसोहियं चंदमंडलनिभं विमलं आयवत्तं परं सीहासणं, च मणिरयणपायपीढं सपाउयाजोयसमाउत्त, बहुकिंकरकम्मकरपुरिसपायत्तपरिखित्तं, पुरओ अहाणुपुखिए संपट्टियं; तयाणंतरं च णं वहवे लडिग्गाहा, कुंतग्गाहा, चावग्गाहा, धयग्गाहा, चामरग्गाहा, | कुमरग्गाहा, पोत्थयग्गाहा, फलयग्गाहा, पीढयग्गाहा, वीणग्गाहा, कुबग्गाहा, हडप्फग्गाहा, पुरओ अहाणुपुबीए संपडिया तयाणंतरं च णं बहवे दंडिणो, मुंडिगो, सिहंडिणो, पिंछिणो, हासकहा, डमरकरा, चाडुकरा कीडता य, वायंता य, गायंता २ चणके. अ। ३ °गमंडियंपाय अ । E CAFERICAF-CAR
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy