________________
घणमुईंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहि"त्ति । तत्र करादिगम्यो ग्रामः, आकरो - लवणाद्युत्पत्तिभूमिः, अविद्यमानकरं नगरं, धूली प्राकारं-खेटं, कुनगरं - कर्बटं, यत्र जलस्थलमार्गाभ्यां भाण्डान्यागच्छन्ति तद् द्रोणमुखं, यत्र योजनाभ्यन्तरे सर्वतो ग्रामादि नास्ति तन्मडम्बं पत्तनं द्विधा - जलपत्तनं स्थलपत्तनं चः -- तत्र जलपत्तनं यत्र जलेन भाण्डान्यागच्छन्ति, यंत्र तु स्थलेन तत् स्थलपत्तनं; यत्र पर्वतादिदुर्गे लोका धान्यानि संवहन्ति स संवाहः, सार्थादिस्थानं सन्निवेशः, आधिपत्यं अधिपतिकर्म रक्षेत्यर्थः, 'पोरेवच्च'- पुरोवर्त्तित्वमग्रे सरत्वमित्यर्थः, स्वामित्वं नायकत्वं भर्तुत्वं पोष कत्वं, महत्तरकत्वं-- उत्तमत्वं; आज्ञेश्वरस्य- आज्ञाप्रधानस्य सतः तथा सेनापतेर्भाव:- आज्ञेश्वरसेनापत्यं कारयन्, अन्यैनियुक्तकैः पालयन् स्वयमेव महता प्रधानेन; 'अहय'त्ति - आख्यानक प्रतिबद्धं नित्यानुबन्धं वा यन्नाटयं च--नृत्यं, गीतं च-गानं तथा-वादितानि यानि तन्त्री च-वीणा, तलौ च हस्तौ तालश्च - कंसिका, तुडितानि च वादित्राणि तथा घनसमानध्वनियों मृदङ्गः पटुना पुरुषेण प्रवादितः स चेति द्वन्द्वः, ततस्तेषां यो वस्तेनेति, इति कटु--इति कृत्वा एवमभिधाय जय २ शब्दं प्रयुङ्क्ते श्रेणिकराज इति प्रकृतं, ततोऽसौ राजा जातः, 'महया' - इह यावत्करणात् एवं वर्णको वाच्यः-"महाहिमवन्तमहंत मलय मंदरम हिंदसारे, अच्चंत विसुद्ध दीह राय कुलवंसप्पसूए, निरंतरं रायलक्खणविराइयंगमंगे, बहुजणबहुमाणपूए, सवगुणसमिद्धे, खत्तिए, मुदिए, मुद्धाभिसित्ते"-- पित्रादिभिर्मूर्द्धन्यभिषिक्तत्वात्, "माउपिउसुजाए दयपत्ते " -- दयावानित्यर्थः, सीमंकरे मर्यादाकारित्वात्, सीमंधरे कृतमर्यादापालकत्वात् ; एवं खेमंकरे, खेमंधरे;-क्षेमं - अनुपद्रवता
१ गः सधनमृदङ्गः प° अ
माछ