SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथा) CACA ॥५९॥ CHECRECIRCCCCCCCARRECSC अभिथुणता य; एवं वदासी-जय २ णंदा!, जय २णंदा, जय २ भद्दा !; भई ते अजियाई जिणाहि, इंदियाई जियं च, पालेहि समणधम्म, जियविग्धोऽविय वसाहि, तं देव, सिद्धिमज्झे, निहणाहि रागदोसमल्ले, तवेणं धितिधणियबद्धकच्छ, महाहि य अट्टकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो, पावय, वितिमिरमणुसरं केवलं नाणं, गच्छ य मोक्खं परमपयं सासयं च अयलं, हंता परीसहचमुंणं अभीओ परीसहोवसग्गाणं, धम्मे ते अविग्धं भवउ ति कडु; पुणो २, मंगलजय २, सई पउंजंति; तते णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमज्झणं निग्गच्छति २, जेणेव गुलसिलए चेतिए, तेणामेव उवागच्छति २, पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुभति ॥ सूत्रम्-२८॥ 'महत्थंति-महाप्रयोजन, महा-महामूल्यं, महाह-महापूज्यं महतां वा योग्य; राज्याभिषेक-राज्याभिषेकसामग्री उपस्थापयत-सम्पादयत । सौवर्णादीनां कलशानामष्टौ शतानि चतुःषष्ट्यधिकानि, 'भोमेजाणं'ति-मौमानां पार्थिवानामित्यर्थः । सर्वोदकैः-सर्वतीर्थसंभवैः, एवं मृत्तिकाभिरिति । 'जय जयेत्यादि, जय जय त्वं-जयं लभस्व, नन्दति नन्दयतीति वा नन्दः-समृद्धः समृद्धिप्रापको वा तदामन्त्रणं हे नन्द , एवं भद्र-कल्याणकारिन् ।, हे जगन्नन्द !, भद्रं ते भवत्विति शेषः, इह गमे यावत्करणादिदं दृश्यम्-"इन्दो इव देवाणं, चमरो इव असुराणं, धरणो इव नागाणं, चन्दो इव ताराण"ति । 'गामागर'-इह दण्डके यावत्करणादिदं दृश्यम्-"नगर-खेड-कबड-दोणमुह-मडंव-पट्टण-संबाह-सन्निवेसाणं आहेवचं, पोरेवच्चं, सामित्तं, भत्तितं, महत्तरगत्तं, आणाईसर-सेणावच्चं; कारेमाणे, पालेमाणे; महयाहयनट्टमीयवाइयतंतीतलतालतुडिय १-श्रीउत्क्षिप्ताध्य. | मेषकुमारं | प्रत्याशीर्वाद वचनानि। CAFEOCAIIMGROCE
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy