SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ C CCASI|| चिट्ठति । तते णं तस्स मेहकुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दूरूहति २, मेहस्स कुमारस्स पुरतो पुरत्थिमेणं चंदप्पभवइरवेरुलियविमलदंडं तालविंटे गहाय चिट्ठति; तते णं तस्स मेहस्स कुमारस्स एगा वरतरुणी जाव सुरूवा सीयं दूरूहति २, मेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं रययामय विमलसलिलपुन्नं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठति । तते णं तस्स मेहस्स कुमारस्स पिया कोडुषियपुरिसे सद्दावेति २त्ता, एवं वदासी-खिप्पामेव भो देवाणुप्पिया!, सरिसयाणं, सरिसत्तयाणं, सरिव्बयाणं, एगाभरणगहितनिजोयाणं, कोडंबियवरतरुणाणं सहस्सं, सदावेह जाव सहावंति; तए णं कोडंबियवरतरुणपुरिसा सेणियस्स रन्नो कोडुंबियपुरिसेहिं सदाविया समाणा, हट्ठा, बहाया जाव एगाभरणगहितणिज्जोया; जेणामेव सेणिए राया तेणामेव उवागच्छंति २, सेणियं रायं एवं वदासीसंदिसह णं देवाणुप्पिया!, जन्नं अम्हेहिं करणिजं; तते णं सेणिए तं कोडुंबियवरतरुणसहस्सं एवं वदासीगच्छह णं देवाणुप्पिया, मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं परिवहेहः तते णं तं कोडुंबियवरतरुणसहस्सं सेणिएणं रन्ना एवं वुत्तं संतं हटुं तुटुं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीं सीयं परिवहति, तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीं सीयं दुरूढस्स समाणस्स इमे अट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुवीए संपट्टिया, तं०-सोत्थिय, सिरिवच्छ, णंदियावत्त, वद्धमाणग, भद्दासण, कलस, मच्छ, दप्पण जाव बहवे अत्यत्थिया जाव ताहिं इटाहिं जाव अणवरयं अभिणंदंता य, 5 | 5%
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy