________________
नवाङ्गी
OCIENCE
. COAS-
I
भीज्ञाताधर्मकथा)
१-श्रीउत्क्षिप्ताध्य मेघकुमारस्य दीक्षावर्णनम् ।
॥५८॥
घंटावलिमहुरमणहरसरं, सुभकंतदरिसणिज्जं, निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिखित्तं, अन्भुग्गयवइरवेतियापरिगयाभिरामं, विजाहरजमलजंतजुत्तंपिव अच्चीसहस्समालणीयं, रूवगसहस्सकलियं, भिसमाणं भिब्भिसमाणं, चक्खुलोयणलेस्सं, सुहफासं, सस्सिरीयरूवं, सिग्धं, तुरितं, चवलं, वेतियं, पुरिससहस्सवाहिणीं सीयं उवट्ठवेह; तते णं ते कोडंबियपुरिसा हह-तुट्ठा जाव उवट्ठति । तते णं से मेहे कुमारे सीयं दूरूहति २ त्ता, सीहासणवरगए पुरत्याभिमुहे सन्निसन्न; तते णं तस्स मेहस्स कुमारस्स माया पहाता कयवलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरा सीयं दूरूहति २, मेहस्स कुमारस्स दाहिणे पासे भद्दासणंसि निसीयति; तते णं तस्स मेहस्स कुमारस्स अंबधाती रयहरणं च पडिग्गहगं च गहाय सीयं दूरूहति २, मेहस्स कुमारस्स वामे पासे भद्दासणंसि निसीयति । तते णं तस्स मेहस्स कुमारस्स पिट्ठतो एगा वरतरुणी सिंगारागारचारुवेसा, संगयगयहसियभणियचेट्ठियविला. ससलावुक्लावनिउणजुत्तोवयारकुसला, आमेलगजमलजुयलवडियअन्भुन्नयपीणरतियसंठितपओहरा; हिमरययकुंदेंदुपगासं, सकोरेंटमल्लदामधवलं आयवत्तं गहाय, सलीलं ओहारेमाणी २ चिट्ठति; तते णं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिंगारागारचारुवेसाओ जाव कुसलाओ सीयं दुरूहंति २, मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयणमहरिहतवणिज्जुजलविचित्तदंडाओ चिल्लियाओ सुहुमवरदीहवालाओ संखकुंददगरयअमयमहियफेणपुंजसन्निगासाओ चामराओ गहाय सलील ओहारेमाणीओ २
AYEHRIDITORIES
गा॥५८॥