________________
पडसाडएणं अग्गकेसे पडिच्छति २, सुरभिणा गंधोदएणं पक्खालेति २, सरसेणं गोसीसचंदणेणं चच्चाओ दलयति २, सेयाए पोतीए बंधेति २, रयणसमुग्गयंसि पक्खिवति २, मंजूसाए पक्खिवति २, हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासाइं अंसूई विणिम्मुयमाणी २, रोयमाणी २, कंदमाणी २, विलवमाणी २, एवं वदासी-एस णं अम्हं मेहस्स कुमारस्स अब्भुदएसु य, उस्सवेसु य, पब्वेसु य, तिहीसु य, छणेसु य, जन्नेसु य, पब्वणीसु य, अपच्छिमे दरिसणे भविस्सइत्तिकट्ठ, उस्सीसामूले ठवेति तते णं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरावक्कमणं सीहासणं रयाति, मेहं कुमारं दोचंपि तचंपि सेयपीयएहिं कलसेहिं पहावेति २, पम्हलसुकुमालाए गंधकासाइयाए गायातिं लूहेंति २, सरसेणं गोसीसचंदणेणं गायातिं अणुलिंपति २, नासानीसासवायवोझ जाव हंसलक्खणं पडगसाडगं नियंसेंति २, हारं पिणद्धति २, अद्वहारं पिणद्वंति २; एगावलिं, मुत्तावलिं, कणगावलिं, रयणावलिं, पालंबं पायपलंब, कडगाई, तुडिगाई, केउरातिं, अंगयाति, दसमुद्दियार्णतयं, कडिसुत्तयं, कुंडलाति, चूडामणिं, रयणुक्कडं मउडं पिणद्वंति२; दिव्वं सुमणदाम पिणटुंति २, दद्दरमलयसुगंधिए गंधे पिणटुंति; तते णं तं मेहं कुमारं गंठिमवेढिमपूरिमसंघाइमेण चउविहेणं मल्लणं कप्परुक्खगंपिव अलंकितविभूसियं करेंति । तते णं से सेणिए राया कोडंबियपुरिसे सद्दावेति २, एवं वयासी खिप्पामेव भो देवाणुपिया!, अणेगखभसयसन्निविट्ठ, लीलट्ठियसालभंजियागं, ईहामिगउसभतुरयनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलय भत्तिचित्तं,
ACHIIIIIIMARYEAR