SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ नवाङ्गीपृ० वृ० भीज्ञाताधर्मकथाङ्गे ॥ ५७॥ FACCORRECARECARRENA १-श्रीउत्क्षिप्ताध्य. मेघकुमारनृपस्य श्रेणिक प्रत्यादेशम्। राया कोडंबियपुरिसे सद्दावेति सद्दावेत्ता; एवं वदासी-गच्छह णं तुम्भे देवाणुप्पिया!, सिरिघरातो तिन्नि सयसहस्सातिं गहाय, दोहिं सयसहस्सेहिं कुत्तिवावणाओ रयहरणं पडिग्गहगं च उवणेह, सय. सहस्सेणं कासवयं सद्दावेहः तते ण ते कोडुबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ठ-तुट्ठा सिरिघराओ तिन्नि सयसहस्सातिं गहाय, कुत्तियावणातो दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च उवणेति; सयसहस्सेणं कासवयं सहावेंति; तते णं से कासवए तेहिं कोडंबियपुरिसेहिं सद्दाविए समाणे हेतु जाव हयहियए पहाते, कतवलिकम्मे, कयकोउयमंगलपायच्छित्ते, सुद्धप्पावेसातिं वत्थाई भंगलाई पवरपरिहिए, अप्पमहग्याभरणालंकितसरीरे, जेणेव सेणिए राया तेणामेव उवागच्छति २. सेणियं रायं करयलमंजलिं कट्ठ एवं वयासी-संदिसह ण देवाणुप्पिया!, जं मए करणिजं । तते णं से सेणिए राया कासवयं एवं वदासी-गच्छाहि णं तुमं देवाणुप्पिया!, सुरभिणा गंधोदएणं णिक हत्थपाए पक्खालेह, सेयाए चउप्फालाए पोत्तीए मुहं बंधेत्ता, मेहस्स कुमारस्स चउरंगुलबजे णिक्खमणपाउग्गे अग्गकेसे कप्पेहिः तते णं से कासवए सेणिएणं रन्ना एवं वुत्ते समाणे हह जाव हियए जाव पडिसुणेति २, सुरभिणा गंधो. दएणं हत्थ-पाए पक्खालेति २, सुद्धवत्थेणं मुहं बंधति २ त्ता, परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवजे णिक्खमणपाउग्गे अग्गकेसे कप्पति; तते णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलकखणेणं १ हहतुट्ठजा० अ । २ कयव० भ । ३ मुहं बंधेति बं० । SikOCHOCKI||CHRI|| 140CASHAN
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy