________________
नवाङ्गी
वृ० वृ० श्रीज्ञाता
धर्मकथाङ्गे
॥ ५६ ॥
क्षुकार्थं दुर्भिक्षे संस्क्रियते, एवमन्यान्यपि; नवरं कान्तारं - अरण्यं वद्दलिका--वृष्टिः, ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं, मूलानि - पद्मसिनाटिकादीनां कन्दाः- सूरणादयः, फलानि - आम्रफलादीनि, बीजानि - शाल्यादीनि, हरितं - मधुरतृणकभाण्डादि भोक्तुं वा पातुं वा नालं न समर्थः, शीताद्यधिसोदुमिति योगः; रोगाः - कुष्ठादयः, आतङ्काः- आशुघातिनः शूलादयः, उच्चावचान्- नानाविधान् ग्रामकण्टकान् इन्द्रियवर्गप्रतिकूलान् एवं खलु अम्मयाओ !' इत्यादि - यथा लोहचर्वणाद्युपमया दुरनुचरं - दुःखासेव्यं नैर्ग्रन्थं प्रवचनं मवद्भिरुक्तमेवं-- दुरनुचरमेव, केषां :- क्लीवानां - मन्दसंहननानां कातराणां - चित्तावष्टम्भवर्जितानामत एव कापुरुषाणां कुत्सितनराणां, विशेषणद्वयं तु कण्ठथः पूर्वोक्तमेवार्थमाह--दुरनुचरं-दुःखासेव्यं नैर्ग्रन्थं प्रवचनमिति प्रकृतं कस्येत्याह-- प्राकृतजनस्य, एतदेव व्यतिरेकेणाह-- 'नो चेव णं' नैव धीरस्य - साहसिकस्य दुरनुचरमिति प्रकृतं एतदेव वाक्यान्तरेणाह - निश्चितं निश्चयवद् व्यवसितं - व्यवसायः कर्म्म यस्य स तथा तस्य, 'एत्थ त्ति--अत्र नैर्ग्रन्थे प्रवचने किं दुष्करं १, - न किञ्चित् दुरनुचरमित्यर्थः कस्यामित्याह -- 'करणतायां' करणानां -- संयमव्यापाराणां भावः करणता तस्यां संयमयोगेषु मध्ये इत्यर्थः, तत् तस्मादिच्छाम्यम्बतात ! ।। २७ ।।
तणं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहूहिं विसयाणुलो माहि य, विसयपडिकूलाहि य, आघवणाहि य, पन्नवणाहि य, सन्नवणाहि य, विन्नवणाहि य; आघवित्तए वा, पन्नवित्तए वा, सन्नवित्तए वा, विन्नवित्तए वा; ताहे अकामए चेव मेहं कुमारं एवं वदासी - इच्छामो ताब जाया !, एगदिवसमवि ते रायसिरिं पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचि
१- श्री.
उत्क्षि
प्ताध्य०
दीक्षार्थि
मेघकुमार
स्य संयमविषयकः मनोरथ
वर्णनम् ।
॥ ५६ ॥