________________
HAIR
देरपि दरिद्रादिभावात् , अशाश्वतः-क्षणविनश्वरत्वाद्, व्यसनानि-तचौर्यादीनि तच्छतैरुपद्रवैः स्वपरसंभवैः सदोपद्रवैर्वाs. भिभूतो-व्याप्तः, शटनं-कुष्ठादिना अङ्गुल्यादेः, पतनं-बाह्वादेः, खड्गच्छेदादिना विध्वंसनं-क्षयः, एते एव धर्मा यस्य स तथा; पश्चात्-विवक्षितकालात् परतः, 'पुरं च'त्ति-पूर्वतश्च, णमलंकृतो, 'अवस्सविप्पजहणिज्जे-अवश्यत्याज्यः। 'से के णं जाणइत्ति-अथ को जानाति !, न कोऽपीत्यर्थः; अंबतातक !, पूर्व पित्रोः पुत्रस्य चान्योऽन्यतः गमनाय परलोके उत्सहते, कः पश्चाद्गमनाय तत्रैवोत्सहते इति; कः पूर्व को वा पश्चाम्रियते इत्यर्थः । वाचनान्तरे-मेघकुमारभार्यावर्णक एव. मुपलभ्यते, 'इमाओ ते जायाओ विपुलकुलबालियाओ कलाकुसलसबकाललालियसुहोइयाओ मद्दवगुणजुत्तनिउणविणओवयारपंडियवियक्खणाओ'-पण्डितानां मध्ये विचक्षणा:-पण्डितविचक्षणाः, अतिपण्डिता इत्यर्थः; 'मंजुलमियमहुरमणियहसियविप्पेक्खियगइविलासवट्ठियविसारयाओ-मन्जुलं-कोमलं शब्दतः, मितं-परिमितं, मधुरं-अकठोरमर्थतो यद्भणितं तत्तथा| ऽवस्थित--विशिष्टस्थितिशेष कण्ठथं; 'अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुवद्धणपगम्भुन्भवप्पभाविणीओ'-- विशुद्धकुलवंश एव सन्तानतन्तुः--विस्तारवत्तन्तुः तद्वर्द्धना ये प्रकृष्टा गर्भाः-पुत्रवरगर्भास्तेषां य उद्भवः--संभवस्तल्लक्षणो यः प्रमावो-माहात्म्यं स विद्यते यासां ताः,तथा-'मणोणुकूलहिययइच्छियायो'-मनोऽनुकूलाश्च ताहृदयेनेप्सिताश्चेति कर्मधारयः, 'अट्ठ तुज्झगुणवल्लहाओ'-गुणैवल्लभा यास्तास्तथा, भज्जाओ उत्तमाओ निच्च भावाणुरत्ता सवंगसुंदरीओ'त्ति, माणुस्सगा काम मोग'ति-इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि अशुचयः अशुचिकारणत्वात् वान्तं-वमनं, तदाश्रवन्तीति वान्ताश्रवाः एवमन्यान्यपि । नवरं पित्तं प्रतीतं, खेलो-निष्ठीवनं, शुक्र-सप्तमो धातुः, शोणितं-रक्तं, दुरूपाणि
AFRICAFERIANTRA
-
लहाओ'-गुणैवलमा तथा-'मणोणुचलाहियष्टा गर्भाः-पुत्रवणातत्वद्धणपगभुमवप्पभापत तत्तथा
15