SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ स ३, जावा , परलागारं करणया १-उरिक्ष E% प्ताध्य० नवाङ्गीवृ० वृ. श्रीज्ञाताधर्मकथाङ्गे % दीक्षार्थिमेषकुमारं प्रति प्रश्नोचरवर्णनम्। % || ॥५४॥ % पच्छा भुत्तभोगी समणस्स ३, जाव पव्वइस्ससि;" एवं खल अम्मयाओ!, णिग्गंथे पावयणे कीवाणं, कायराणं, कापुरिसाणं, इहलोगपडिबद्धाणं, परलोगनिप्पिवासाणं, दुरणुचरे पाययजणस्स; णो चेव णं धीरस्स, निच्छियस्स (च्छया )ववसियस्सः एत्थं किं दुक्करं करणयाए, तं इच्छामि णं अम्मयाओं, तुम्भेहिं अन्भणुनाए समाणे समणस्स भगवओ० जाव पव्वइत्तए ।। सूत्रम् ॥ २७ ॥ 'जाय'त्ति--हे पुत्र !, इष्टः-इच्छाविषयत्वात् , कान्तः-कमनीयत्वात् , प्रियः-प्रेमनिवन्धनत्वात् ,मनसा ज्ञायसे उपादेयतयेति मनोज्ञः,मनसा अम्यसे-गम्यसे इति मनोऽमः,स्थैर्यगुणयोगाव स्थर्यो वैश्वासिको-विश्वासस्थानं संमतः,कार्यकरणे बहुमत:बहुष्वपि कार्येषु बहुर्वाऽनल्पतयाऽस्तोकतया मतो बहुमतः, कार्यविधानस्य पश्चादपि मतोऽनुमतः; 'भाण्डकरण्डकसमानो'भाण्ड-आमरणं, रत्नमिव रत्नं मनुष्यजातावुत्कृष्टत्वात् रजनो वा रजक इत्यर्थः, रत्नभूत:-चिन्तामणिरत्नादिकल्पो, जीवितमस्माकमुच्छ्वासयसि-वर्द्धयसीति जीवितोच्छ्वासः स एव जीवितोच्छ्वासः, स एव जीवितोच्छ्वासिकः, वाचनान्तरे-तु जीविउस्सइएत्ति-जीवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः, हृदयानन्दजननः, उदुम्बरपुष्पं ह्यलम्यं भवति, अतस्तेनोपमानं; 'जाव ताव अम्हेहिं जीवामोत्ति-इह मुझव तावद्भोगान् यावद्वयं जीवाम इत्येतावतैव विवक्षितसिद्धौ यत्पुनः तावत्शब्दस्योच्चारणं तद्भापामात्रमेवेति, परिणतवया 'वड्डियकुलवंसतंतुकजंमि' वर्द्धिते-वृद्धिमुपागते पुत्रपौत्रादिभिः कुलवंश एव-संतान एव तंतुः दीर्घत्वसाधर्म्यात कुलवंशतन्तुः स एव कार्य-कृत्यं तस्मिन् , ततो 'निरवएक्खेति-निरपेक्षः सकलप्रयोजनानां, 'अधवे'त्ति-न ध्रुवः सूर्योदयवतन प्रतिनियतकाले अवश्यमावी, अनियतः ईश्वरा % |||| FE ॥ ५४॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy