SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ SAHILOCA4 CATEGORI पनवणाहि य, सन्नवणाहि य, विनवणाहि य; आघवित्तए वा, पन्नवित्तए वा, सन्नवित्तए वा, विनवित्तए पा, ताहे विसयपडिकूलाहिं संजमभउब्वेयकारियाहिं पन्नवणाहिं पन्नवेमाणा; एवं वदासी-एस णं जाया!, निग्गंथे पावयणे सच्चे, अणुत्तरे, केवलिए, पडिपुन्ने, णेयाउए, संसुद्धे, सल्लगत्तणे, सिद्धिमग्गे, मुत्तिमग्गे, निजाणमग्गे, निबाणमग्गे, सव्वदूक्खप्पहीणमग्गे, अहीव एगंतदिट्ठीए, खुरो इव एगंतधाराए, लोहमया इव जवा चावेयव्या, वालुयाकवले इव निरस्साए, गंगा इव महानदी पडिसोयगमणाए, महासमुद्दो इव भूयाहिं दुत्तरे, तिक्खं चकमियवं, गरुअं लंबेयव्वं, असिधारव्य संचरियव्वं, णो य खलु कप्पति जाया !, समणाणं निग्गंथाणं आहाकम्मिए वा, उद्देसिए वा, कीयगडे वा, ठवियए वा, रइयए वा, दभिक्खभत्ते वा, कंतारभत्ते वा, वद्दलियाभत्ते वा, गिलाणभत्ते वा, मूलभोयणे वा, कंदभोयणे वा, फलभोयणे वा, बीयभोयणे वा, हरियभोयणे वा, भोत्तए वा, पायए वा; तुमं च णं जाया, सुहसमुचिए, णो चेव णं दुहसमुचिए; णालं सीयं, णालं उण्हं, णालं खुहं, णालं पिवास; णालं वाइयपित्तियसिभियः सन्निवाइयविविहे रोगायके, उच्चावए, गामकंटए, बावीसं परीसहोवसग्गे, उदिन्ने सम्मं अहियासित्तए; भुंजाहि ताव जाया 1, माणुस्सए कामभोगे, ततो पच्छा भुत्तभोगी समणस्स ३, जाव पव्वतिस्ससि; तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं, एवं वदासी-तहेव णं तं अम्मयाओ!, जनं तुब्भे ममं एवं वदह-"एस णं जाया !, निग्गंथे पावयणे सच्चे, अणुत्तरे०; पुणरवि तं चेव जाव तओ %AROCECRECOCK ||CA-%DIRECAYFAC
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy