SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी- 18 वृ० वृ० श्रीज्ञाताधर्मकथाङ्गे ॥५३॥ १-उत्क्षिप्ताध्य. दीक्षार्थिमेघकुमारं प्रति प्रश्नोत्तरसूत्रम् । I कामभोगा असुई, असासया, बंतासवा, पित्तासवा, खलासवा, सुक्कासवा, सोणियासवा, दुरुस्सासनी- सासा, दुरुयमुत्तपुरिसपूथबहुपडिपुन्ना, उच्चारपासवणखेलजल्लसिंघाणगवंतपित्तसुक्कसोणितसंभवा, अ- धुवा, अणितिया, असासया, सडणपडणविद्धंसणधम्मा, पच्छा पुरं च णं अवस्सविप्पजहणिज्जासे के णं अम्मयाओ! जाणंति के पुब्बि गमणाए ?, के पच्छा गमणाए?; तं इच्छामि णं अम्मयाओ!, जाव पव्वतित्तए । तते णं तं मेहं कुमारं अम्मापितरो, एवं वदासी-इमे ते जाया., अजयपज्जयपिउपज्जयागए सुबहु हिरने य, सुवणे य, कंसे य, दूसे य, मणिमोत्तिए य, संखसिलप्पबालरत्तरयणसंतसारसावतिजे य, अलाहि जाव आसत्तमाओ कुलवंसाओ पगामं दाउं; पगामं भोत्तुं, पकामं परिभाएउं, तं अणुहोहि ताव जाव जाया ! विपुलं माणुस्सगं इड्डिसकारसमुदयं, नओ पच्छा अणुभूयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए पव्वइस्ससितते णं से मेहे कुमारे अम्मापियरं,एवं वदासी-तहेवणं अम्मयाओ! जपणं तं वदह इमे ते जाया!, अजगपज्जगपि०, जाव तओपच्छा अणुभूयकल्लाणे पव्वइस्ससि, एवं खलु अम्मयाओ! हिरन्ने य, सुवणे य, जाव सावतेजे अग्गिसाहिए, चोरसाहिए, रायसाहिए, दाइयसाहिए, मच्चुसाहिए; अग्गिसामने जाव मच्चुसामने, सडणपडणविद्धंसणधम्मे; पच्छा पुरं च णं अवस्सविप्पजहणिजे, से के णं जाणइ अम्मयाओ!, के जाव गमणाए तं इच्छामि णं जाव पव्वतित्तए । तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहहिं विसयाणुलोमाहिं आघवणाहि य, II114ॐॐ ॥५३॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy