________________
नवाङ्गीपृ० पृ० श्रीज्ञाता
धर्मकथाङ्गे
५५१ ॥
धम्मे सिंते, से वि य मे धम्मे इच्छिते, पडिच्छिते अभिरुइए; तते णं तस्स मेहस्स अम्मापियरो एवं वदासी धन्नेसि तुमं जाया ! संपुन्नो०, कयत्थो०, कयलक्खणोऽसि तुमं जाया !, जन्नं तुमे समणस्स ३ अंतिए धम्मे णिसंते, से विय ते धम्मे इच्छिते, पडिच्छिते, अंभिरुइए; तते णं से मेहे कुमारे अम्माfपयरो दोचंपि तचंपि एवं वदासी एवं खलु अम्मयातो !, मए समणस्स ३ अंतिए घम्मे निसंते, सेविय मे धम्मे० इच्छियपडिच्छिए, अभिरुइए; तं इच्छामि णं अम्मयाओ !, तुम्भेहिं अन्भणुन्नाए समाणे समणस्स भगवतो महावीरस्स अंतिए मुंडे भवित्ताणं आगारातो अणगारियं पव्वत्तए, तते णं सा धारिणी देवी तमणिहं, अकंत, अप्पियं, अमणुन्नं, अमणाणं, असुयपुब्वं, फरुसं गिरं सोचा, णिसम्म, इमेणं एतारूवेणं मणोमाणसिएणं महया-पुत्तदुक्खेणं अभिभूता समाणी सेयागयरोमकूप पगलंतविलीणगाया, सोयभरपवेवियंगी, णित्तेया, दीणविमणवयणा, करयलमलियव्व कमलमाला, तक्खणउ लुगदुब्ब लसरीरा, लावन्न सुन्ननिच्छायगयसिरीया, पसिढिल भूसणपडंत खुम्मि यस चुन्नियधवलवलय पन्भट्ठउत्तरिजा, १० सूमालविकिन्नके सहत्था, मुच्छावसणटुचेयगरुई, परसुनियत्तव्व चंपकलया, निव्वत्तमहिमन्व इंदलही, विमुकसंधिबंधणा कोट्टिमतलंसि, सव्वंगेहिं धसत्ति पडिया; तते णं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुह विणिग्गयसी यल जलविमलधाराए परिसिंचमाणा, निव्वावियगायलट्ठी उक्खेवण
१ मेहस्वकुमा• अ । २ अभिरुतिते अ ।
k
१- उत्क्षि
प्ताध्य०
मेघकुमारस्य दीक्षाभिलाषवर्णनम् ।
॥ ५१ ॥