SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ | गत्तमावेणंति पाठः, अभिगच्छतीति प्रक्रमः, 'महइमहालयाए'ति-महातिमहत्याः, धर्म-श्रुतचारित्रात्मकं आख्याति, स च यथा जीवा बध्यन्ते कर्मभिः मिथ्यात्वादिहेतुभिर्यथा मुच्यन्ते तैरेव ज्ञानाद्यासेवनतः, यथा संक्लिश्यन्ते अशुभपरि. णामा भवन्ति, तथा-आख्यातीति; इहापसरे धर्मकथा उपपातिकोक्ता भणितव्या, अत्र च बहुम्रन्थ इति न लिखितः ॥२५॥ तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा, णिसम्म, हतुट्टे समणं भगवं महावीरं तिक्खुत्तो आदाहिणं पदाहिणं करेति २, वंदति, नमसइ २, एवं वदासी-सद्दहामि णं भंते !, णिग्गंथं पावयण; एवं पत्तियामि णं, रोएमि णं, अब्भुढेमि णं भंते ! निग्गंथं पावयणं; एवमेयं भंते ! तहमेयं, अवितहमेयं, इच्छितमेयं, पडिच्छियमयं भंते !, इच्छितपडिच्छियमेयं भंते !; से जहेव तं तुब्भे वदह जं, नवरं देवाणुप्पिया!, अम्मापियरो आपुच्छामि, तओ पच्छा मुंडे भवित्ता ण पव्वइस्सामि; अहासुहं देवाणुप्पिया!, मा पडिबंधं करेह तते णं से मेहे कुमारे समणं ३, वंदति, नमंसति २; | जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति २ त्ता, चाउग्घंटं आसरहं दूरूहति २, महया भडचड गरपहकरणं रायगिहस्स नगरस्समझ मज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छति २त्ता, चाउग्धंटाओ आसरहाओ पचोरूहति २, जेणामेव अम्मापियरो तेणामेव उवागच्छति २त्ता, अम्मापिऊण पायवडणं करेति २; एवं वदासी-एवं खलु अम्मयाओ!, मए समणस्स भगवतो महावीरस्स अंतिए १ आयाहि० अ । २ इचिळ्यमे० अ । CAFEIATICAE%
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy