________________
१-उत्क्षिप्ताध्य०
नवाङ्गीपृ० ० श्रीज्ञाताधर्मकथा)
श्रीवीर
प्रति मेघ
कुमार
॥५०॥
णणं, चक्चुप्फासे अंजलिपग्गहेणं, मणसो एगत्तीकरणेणं, जेणामेव समणे भ. महावीरे तेणामेव उवाग. च्छति २, समणं ३, तिक्खुत्तो आदाहिणं पदाहिणं करेति २, वंदति, णमंसह २, समणस्स ३, णच्चासन्ने नातिदूरे सुस्सूसमाणे, नमसमाणे अंजलियउडे, अभिमुहे विणएणं पज्जुवासति; तए णं समणे ३, मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा बुज्झति, मुचंति, जह य संकिलिस्संति, धम्मकहा भाणियव्वा, जाव परिसा पडिगया ॥ सूत्रम्-२५॥ ___ 'चाउग्धंट आसरह'ति-चतस्रो घण्टा अवलम्बमाना यस्मिन् स तथा, अश्वप्रधानो रथोऽश्वरथः, युक्तमेव अश्वादिभिरिति, 'दूरूढे'त्ति-आरूढः, 'महया' इत्यादि, महद् यत् भटानां चटकरं वृन्दं विस्तारवत्समूहस्तल्लक्षणो यः परिवारस्तेन संपरिवृतो यः स तथा। जम्भकदेवास्तिर्यग्लोकचारिणः, 'ओवयमाणे'त्ति-अवपततो-व्योमाङ्गणादवतरतः, 'उप्पयंते'त्ति-भृतलादुत्पततो दृष्ट्वा 'सचित्ते'त्यादि, सचित्तानां द्रव्याणां पुष्पताम्बूलादीनां, 'विउसरणयाए'त्ति-व्यवसरणेनव्युत्सर्जनेनाचित्तानां द्रव्याणामलङ्कारवस्त्रादीनामव्यवसरणेन-अव्युत्सर्जनेन; क्वचिद्वियोसरणयेति पाठः,-तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन परिहारेण, उक्तं च-" अवणेह पंच कहाणि रायवरवसभचिंधभूयाणि । छत्तं खग्गोवाहण मउडं तह चामराओ य ॥१॥"त्ति; एका शाटिका यस्मिंस्तत्तथा तच्च तदुत्तरासङ्गकरणं च-उत्तरीयस्य न्यासविशेषस्तेन, चक्षुःस्पर्श-दर्शने, अञ्जलिप्रग्रहेण-हस्तजोटनेन, मनस एकत्वकरणेन, एकाग्रत्वविधानेनेति भावः, क्वचिदे
अयाहि ।
गमनवर्णनम् ।
ACCESCANCS
RESCRITICISISEX
॥५०॥