SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ *% च 'ति-वृतश्च 'रायमग्गं च ओलोएमाणे एवं च णं विहरइ, तते णं से मेहे कुमारे ते बहवे उग्गे जाव एगदिसाभिमुहे निगच्छमाणे पासइ पासित्ता' इत्यादि स्फुटं, इन्द्रमहा-इन्द्रोत्सवः, एवमन्यान्यपि पदानि नवरं स्कन्दा-कार्तिकेयः, रुद्र: प्रतीतः, शिवो-महादेवः, वैश्रमगो-यक्षराट् , नागो-भवनपतिविशेषः, यक्षो भृतश्च व्यन्तरविशेषौ, चैत्यं-सामान्येन प्रतिमा, | पर्वतः-प्रतीतः, उद्यानयात्रा-उद्यानगमनं, गिरियात्रा-गिरिगमनं; 'गहियागमणपवित्तिएति-परिगृहीतागमनप्रवृत्तिको गृहीतवार्त इत्यर्थः ॥२४॥ तते णं से मेहे कंचुइज्जपुरिसस्स अंतिए एतमहं सोचा, णिसम्म, हतुढे कोडुंबियपुरिसे सद्दावेति २, एवं वदासी-खिप्पामेव मो देवाणुप्पिया!, चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह, तहत्ति उवणेति; तते णं से मेहे पहाते जाव सव्वालंकारविभूसिए, चाउग्घंटं आसरहं दूरूढे समाणे, सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं, महया भडचडगरविंदपरियालसंपरिवुडे, रायगिहस्स नगरस्स मज्झं मझेणं निग्गच्छति २, जेणामेव गुणसिलए चेतिए, तेणामेव उवागच्छति २त्ता; समणस्स भगवओ महावीरस्स छत्तातिछत्तं, पडागातिपडाग, विजाहरचारणे भए य देवे ओवयमाणे उप्पयमाणे पासति, पासित्ता; चाउग्घंटाओ आसरहाओ पचोरुहति २, समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति तंजहा-सचित्ताण दव्वाणं विउसरणयाए, अचित्ताणं दव्वाणं अविउसरणाए, एगसाडियउत्तरासंगकर १ मेहेकुमारे अ । २ एयम• अ। MORECACH % 8 2 INCAREL %
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy