________________
नवाङ्गी- वृ०० श्रीज्ञाताधर्मकथाङ्गे
LVOLVa
CAFECALI
१-उत्विप्ताध्य. श्रीवीरें प्रति जनसमुदाय
गमनवर्णनम् ।
॥४९॥
CASTORICA
धार्मिकस्य-धर्मप्रतिबद्धत्वात् वन्दामोति-स्तुमो, नमस्यामः-प्रणमामः, सत्कारयामः-आदरं कुर्मो, वस्त्राद्यर्चनं वा; सन्मानयामा-उचितप्रतिपत्तिमिः, कल्याण-कल्याणहेतुं, मङ्गलं-दुरितोपशमहेत, दैवतं-दैवं, चैत्यमिव चैत्यं पर्युपासयामःसेवामहे, एतत् णो-अस्माकं, प्रेत्यभवे-जन्मान्तरे, हिताय पथ्यात्रवत् , सुखाय-शर्मणे, क्षमाय-संगतत्वाय, निःश्रेयसायमोक्षाय, आनुगामिकत्वाय-भवपरम्परासुखानुबन्धिसुखाय भविष्यतीतिकृत्वा-इतिहेतोहव उग्रा-आदिदेवावस्थापितारक्षवंशजाः, उग्रपुत्रा:-त एव कुमाराद्यवस्थाः, एवं भोगा:-आदिदेवेनैवावस्थापितगुरुवंशजाताः, राजन्या-भगवदयस्यवंशजाः,
क्षत्रिया:-सामान्यराजकुलीनाः, मटा:-शौर्यवन्तो, योधाः-तेम्यो विशिष्टतराः; मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथाहै। श्रयन्ते चेटकरामस्याष्टादशगणराजानो नव मल्लकिनो नव लेच्छकिन इति, लेच्छइत्ति-क्वचिद्वणिजो व्याख्याता: लिप्सव I इति संस्कारेणेति, राजेश्वरादयः प्राग्नन्, 'अप्पेगइय'त्ति-अप्येके केचन, 'वंदणवत्तिय'त्ति-वन्दनप्रत्ययं वन्दनहेतोः शिरसा कण्ठे च कृता-धृता माला यैस्ते शिरसाकण्ठेमालाकृताः, कल्पितानि हाराद्वहारत्रिसरकाणि पालम्बश्च-प्रलम्बमानः कटिसूत्रकं च येषां ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चन्दनावलिप्तानि
गात्राणि, यत्र तत्तथाविधं शरीरं येषां ते तथा, पुरिसवग्गुरत्ति-पुरुषाणां वागुरेव वागुरा-परिकरं च महया-महता ५ उत्कृष्टिश्च-आनन्दमहाध्वनिः-गम्भिरचनिः-सिंहनादश्च, बोलश्च-वर्णव्यक्तिवर्जितो चनिरेव, कलकलश्च-व्यक्तवचनः, स
एव एतल्लक्षणो यो स्वस्तेन समुद्ररवभूतमिव-जलधिशन्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते कुर्वाणा:, 'एगदिसिं'ति-एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा-एकं भगवन्तं अभि मुखं येषां ते एकाभिमुखा निर्गच्छन्ति, 'इम
FECII-KAR-SA
शा॥४९॥