SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ E4E4 %b4-45 E5+4+4+4+41 माणिगया, अप्पेगइया पायविहारचारिणो पुरिसवग्गुरापरिखित्ता महया उक्किद्विसीहणायबोलकलकलरवेणं समुद्दरवभूयपिव करेमाणा रायगिहस्स नगरस्स मज्झं मझेणं'ति । अस्थायमर्थः-शृङ्गाटिकादिषु यत्र महाजनशब्दादयः, तत्र बहुजनोऽन्योsन्यमेवमाख्यातीति वाक्यार्थः; 'महया जणसद्देइ वाति-महान् जनशब्दः-परस्परालापादिरूपः, इकारो वाक्यालङ्कारार्थः।वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, अथवा-सदेह वत्ति-इह संधिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा तत्समुदाय इत्यर्थः; जनबोला-अव्यक्तवर्णो धनिः, कलकल:-स एवोपलभ्यमानवचनविभागः, उम्मिः-संबाधः, एवमुत्कलिका-लघुतरः समुदायः, एवं सन्निपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनं तत्र, बहुजनोऽन्योऽन्यस्याख्याति सामान्येन, प्रज्ञापयति विशेषेण, एतदेवार्थद्वयं पदद्वयेनाह-भाषते प्ररूपयति चेति; अथवा-आख्याति सामान्यतः, प्रज्ञापयति विशेषतो, बोधयति वा भाषते व्यक्तपर्यायवचनतः प्ररूपयति उपपत्तिता; 'इह आगएत्ति-राजगृहे, 'इह संपत्ते'त्ति-गुणशिलके, 'इह समोसढे'त्ति-साधूचितावग्रहे । एतदेवाह-'इहेव रायगिहे' इत्यादि, 'अहापडिरूवं'ति-यथाप्रतिरूपमुचित इत्यर्थः, 'त'मिति-तस्मात् , 'महफलं'ति-महत्फलं-अर्थो भवतीति गम्यं, 'तहारूवाणं'ति-तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः, 'नामगोयस्स'त्ति-नाम्नीयादृच्छिकस्याभि- 13 धानकस्य गोत्रस्य-गुणनिष्पन्नस्य, 'सवणयाए'त्ति-श्रवणेन, 'किमङ्ग पुण'त्ति-किमङ्ग पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः, अङ्गेत्यामन्त्रणे, अथवा-परिपूर्ण एवायं शब्दो विशेषणार्थ इति, अभिगमनं-अभिमुखगमनं-वन्दनं-स्तुतिः, नमस्यनंप्रणमनं, प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः, पर्युपासनं-सेवा एतद्भावस्तता तया, तथा एकस्याप्यायस्य आर्यप्रणेतकत्वात , SAREEKASIRAHI|ॐ तस्मात् , 'महकमति-नाम्नोयाणि विशेषयोः ।
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy