________________
PC
१-श्रीउत्क्षि
नवाङ्गीवृ० वृ० भीज्ञाताधर्मकथाङ्गे
प्ताध्य. श्रीतीर्थकरागमनादि
॥४८॥
वा, जणुम्मीइ वा, जणुकलियाइ वा, जणसनिवाएइ चा; बहुजनो अन्नमन्नस्स एवमाइक्खइ एवं पनवेइ, एवं भासइ, एवं | परूवेद-एवं खलु देवाणुप्पिया!, समणे ३, आइगरे, तित्थगरे जाव संपाविउकामे, पुवाणुपुत्विं चरमाणे, गामाणुगाम दुइजमाणे, इहमागए, इह संपत्ते, इह समोसढे, इहेव रायगिहे नगरे, गुणसिलए चेइए, अहापडिरूवं उग्गई उम्पिण्डित्ता, संजमेणं तवसा अप्पाणं भावेमाणे विहरइ,-तं महाफलं खलु भो देवाणुप्पिया !, तहारूवाणं अरहताणं भगवंताणं नाम- | गोयस्सवि सवणयाए, किमंग !, पुण अभिगमणवंदणणमंसणपडिपुच्छणपञ्जवासणयाए; एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग!, पुण विउलस्स अदुस्स गहणयाए, तं गच्छामो णं देवाणुप्पिया 1, समणं भगवं महावीरं वंदामो, नमसामो, सक्कारेमो, सम्माणेमो, कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो एवं नो पेच्चभवे हियाए, सुहाए, खमाए, निस्सेसाए, अणुगामित्ताए भविस्सइ'त्ति कट्ट त्ति, 'बहवे उग्गा'-इह यावत्करणादिदं द्रष्टव्यं-उग्गपुत्ता, भोगा, मोगपुत्ता एवं राइना, खत्तिया, माहणा, भडा, जोहा, मल्लई, लेच्छई। अन्ने य बहवे राईसरतलवरमाडंबियकोडुंबियइन्भसेडिसेणावइसस्थवाहप्पभियओ अप्पेगइया वंदणवत्तियं, अप्पेगइया पूयणवत्तियं, एवं सकारवत्तियं, सम्माणवत्तियं, कोउहल्लवत्तियं, असुयाई सुणिस्सामो, सुयाई निस्संकियाई करिस्सामो, अप्पे० मुंडे भवित्ता आगाराओ अणगारियं पवइस्सामो, अप्पे० पंचाणुवइयं सचसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामो, अप्पेगइया जिणमत्तिरागेणं, अप्पेगइया जीयमेयंति कट्ट, हायाकयवलिकम्मा, कयकोउयमंगलपायच्छित्ता, सिरसाकंठेमालकडा, आविद्धमणिसुवना, कप्पियहारदहारतिसरयपालवपलंबमाणकडिसुत्तयसुकयसोभामरणा, पवरवत्थपरिहिया, चंदणोवलितगायसरीरा, अप्पेगइया हयगया एवं गयरहसिवियासंद
वर्णनम् ।
%ACAFEIAARA
॥४८॥