________________
6
ACTO
तालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी, कंदमाणी, तिप्पमाणी, सोयमाणी, विलवमाणी मेहं कुमार; एवं वयासी-सूत्रम्-२६ ॥
'सद्दहामी'त्यादि, श्रद्दधे- अस्तीत्येवं प्रतिपद्ये नैग्रन्थं प्रवचन-जैनं शासनं, एवं 'पत्तियामित्ति-प्रत्ययं करोम्य-18 वेति भावः, रोचयामि -करणरुचिविषयीकरोमि-चिकीर्षामीत्यर्थः किमुक्तं भवति ?,-अभ्युत्तिष्ठामि-अभ्युपगच्छामीत्यर्थः तथा-एवमेवैतत् यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु किमुक्तं भवति ?, अवितथं सत्यमित्यर्थः, अत 'इच्छिए' इत्यादि, प्राग्वत् : 'इच्छिए'त्ति-इष्टः, 'पडिच्छिए'त्ति-पुनः पुनरिष्टः भावतो वा प्रतिपन्नः, अभिरुचितःस्वादुभावमिवोपगतः; 'आगाराओ'त्ति-गेहात निष्क्रम्यानगारितां-साधुतां प्रवजितुं मे, 'मणोमाणसिएणं'ति-मनसि भवं यन्मानसिकं, तन्मनोमानसिकं, तेन अबहिर्वृत्तिनेत्यर्थः, तथा--स्वेदागताः-आगतस्वेदा रोमकूपा येषु तानि स्वेदागतरोमकूपाणि, तत एव प्रगलन्ति-क्षरन्ति, विलीनानि च-क्लिन्नानि गात्राणि यस्याः सा, तथा-शोकमरेण प्रवेपिताङ्गीकम्पितगात्रा या सा तथा, निस्तेजा, दीनस्येव-विमनस इव वदनं वचनं वा यस्याः सा तथा, तत्क्षणमेव-प्रव्रजामीति वचनश्रवणक्षणे एव अवरुग्ण-म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या-लावण्यशून्या, निश्छाया-गतश्रीका च या सा तथेति, पदचतुष्टयस्य कर्मधारयः, दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा तथा, कृशीभूतवाहुत्वात् पतन्तिविगलन्ति, खुम्मियत्ति-भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च- भूपातादेव भग्नानि धवलवलयानि
B
Ceoc
बाजाI-ASHF%
%
%
OSS