SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ नवाङ्गीपृ० वृ० श्रीज्ञाताधर्मकथाङ्गे COCA १-श्रीउत्क्षिप्ताध्य. प्रीतिदान| वर्णनम् । -मुक्ताफलमयाक निसरीमय, पादादीनां लोकता ॥४७॥ खीराती पंच धावीओ ॥ ११ ॥ अटुंगमदियाओ उम्मद्दिगविगमंडियाओ य । वण्णयचुण्णय पीसिय कीलाकारी य दवमारी ॥१२॥ उच्छाविया उ तह नाडइल्ल कोडंविणी महाणसिणी । भंडारि अजधारि पुष्फवरी पाणीयधरी य ॥ १३ ॥ वलकारिय सेजाकारियाओ अभंतरी उ बाहिरिया । पडिहारी मालारी पेसणकारीउ अट्ठट्ठ ॥ १४ ॥" अत्र चायं पाठक्रमः, स्वरूपं च-'अदु मउडे मउडपवरे अट्ठ कुंडले कुंडलजोयप्पवरे,' एवमौचित्येनाध्येयं, हारार्द्धहारौ-अष्टादशनवसरिको, एकावली-विचित्रमणिका, मुक्तावली-मुक्ताफलमयी, कनकावली-कनकमाणिकमयी, कटकानि-कलाचिका मरणानि, योगोयुगलं, तुटिका-बाहुरक्षिका, क्षौम-कार्यासिकं, वटकं-त्रिसरीमयं, पढें-पट्टसूत्रमयं, दुकूलं-दुकूलामिधानवृक्षनिष्पन्न, वल्कंवृक्षवल्कनिष्पन, श्रीप्रभृतयः षट् देवताप्रतिमाः संभाव्यन्ते, नन्दादीनां लोकतोऽर्थोऽवसेयः, अन्ये वाहुः-नंद-वृत्तं लोहासनं, भद्र-शरासनं, मूढक इति यत्प्रसिद्धं, 'तल'त्ति-अस्यैवं पाठः, "अट्ठ तले तलप्पवरे सबरयणामए नियगवरभवणकेऊ" ते च तालवृक्षाः संभाव्यन्ते, ध्वजाः-केतवो 'वए'-त्ति गोकुलानि दशसाहस्रिकेण गोव्रजेनेत्येवं दृश्य, 'नाडय' त्ति-'बत्तीसइबद्धेणं नाडगेणमिति दृश्य, द्वात्रिंशद्वर्दू-द्वात्रिंशत्पात्रबद्धमिति व्याख्यातारः, 'आसे'त्ति-आसे आसप्पवरे सबरयणामए सिरिघरपडिरूवे-श्रीगृहं भाण्डागारं, एवं हस्तिनोऽपि, यानानि-शकटादीनि, युग्यानि-गोल्लविषये प्रसिद्धानि, जम्पानानिद्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि शिविकाः-कूटाकारणाच्छादिताः,स्यन्दमानिका:-पुरुषप्रमाणायामा जम्पानविशेषाः, गिल्लयः-हस्तिन उपरि कोल्लररूपा मानुषं गिलन्तीवेति गिल्लयः, लाटानां यानि अड्डपल्यानानि तान्यन्यविष. येषु थिलीओ अभिधीयन्ते, वियडजाणत्ति-अनाच्छादितानि वाहनानि रहत्ति-संग्रामिकाः परियानिकाचाष्टाष्ट, तत्र-संग्रामर +%EC%A4G RECASICAFRAISISAFE ॥४७॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy