SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सहशेविण्यरूपयौवनगुणैरुपपेताना, तत्र लावण्यं-मनोजता, रूपम्-आकृतिर्योवनं-युवता, गुणा:-प्रियभाषित्वादयः तथा-प्रसाधनानि च-मण्डनानि अष्टासु चाङ्गेषु अविधववधूभिः-जीवत्पतिकनारीभिर्यदवपदनं-प्रोजनकं तच्च मङ्गलानि च दध्यक्षतादीनि गानविशेषो वा, सजल्पितानि च-आशीर्वचनानीति द्वन्द्वस्तैः करणभृतैरिति इदं चास्मै प्रीतिदानं दत्ते स्म, तद्यथा-अष्टौ हिरण्यकोटीः, हिरण्यं च-रूप्यं, एवं सुवर्णकोटीः, शेषं च प्रीतिदानं गाथाऽनुसारेण भणितव्यं, यावत्प्रेक्षणकारिकाः, गाथावेद नोपलभ्यन्ते केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते-" अदुहिरण्णसुवनय कोडीओ, मउडकुंडला | हारा । अट्ठट्ठहार एकावली उ मुत्तावली अद्व ॥१॥ कणगावलिरयणावलिकडगजुगा तुडियजोयखोमजुगा । वडजुगपट्टजुगाई दुकूलजुगलाई अट्ट(वग्ग)? ॥२॥ सिरिहिरिधिइकित्तीउ बुद्धी लच्छी य होंति अट्ट । नंदा भद्दा य तला झय वय नाडाई आसेव ॥ ३ ॥ हत्थी जाणा जुग्गा उ सीया तह संदमाणी गिल्लीओ। थिल्लीइ वियडजाणा रह गामा दास दासीओ ॥४॥ किंकरकंचुइ मयहर वरिसधरे तिविह दीव थाले य । पाई थासग पल्लग कतिविय अवएड अवपक्का ॥५॥ पावीढ मिसिय करोडियाओ पल्लंकए य पडिसिजा । हंसाईहिं विसिट्ठा आसणभेया उ अट्ठट्ठ ॥६॥ हंसे १ कुंचे २ गरुडे ३ ओणय ४ पणए ५ य दीह ६ भद्दे ७ य । पक्खे ८ मयरे ९ पउमे १० होइ दिसासोथिए ११ क्वारे ॥७॥ तेल्ले कोट्ठसमुग्गा पत्ते चोए य तगर एला य । हरियाले हिंगुलए मणोसिला सासव समुग्गे ॥ ८ ॥ खुजा चिलाइ वामणि वडभीओ बब्बरी | उ वसियाओ । जोणिय पहवियाओ ईसिणिया घोरुहणिया य ॥९॥ लासिय लउसिय दमिणी सिंहलि तह आरची पुलिंदी ४] य । पक्कणि वहणि मुरंढी सवरीओ पारसीओ य ॥१०॥ छत्तधरी चेडीओ चामरधरतालियंटयधरीओ। सकरोडियाधरीउ 94%ACEAChie
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy