SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ SAFE नवाङ्गीवृ० वृ. भीज्ञाताधर्मकथाङ्गे १-श्रीउत्क्षिप्ताध्य. जन्मसंकन्धिकुलमर्यादावर्णनम् । ॥१४॥ CARICORREGASAX तामभटप्रवेशां, दण्डेन निवृत्तं दण्डिम, कुदण्डेन निवृत्तं कुदण्डिम-राजद्रव्यं, तन्नास्ति यस्यां सा तथा तामदंडिमकुदंडिमां; तत्र-दण्डोऽपराधानुसारेण राजग्राह्यं द्रव्यं, कुदण्डस्तु कारणिकानां प्रज्ञाद्यपराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राझं द्रव्यम्, अविद्यमानं 'धरिमंति-ऋणद्रव्यं यस्यां सा तथा तां, अविद्यमानो धारणीयः-अधमर्णो यस्यां सा तथा तां; अणुद्धयमुइंग'त्ति-अनुभूता-आनुरूप्येण वादनार्थमुत्क्षिप्ता अनुद्धता वा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गा-मईला । यस्यां सा तथा तां, 'अम्मायमिलायमल्लदाम'न्ति-अम्लानपुष्पमाला गणिकाव:-विलासिनीप्रधानैर्नाटकीयैःनाटकप्रतिवद्धपात्रः कलिता या सा तथा तां, अनेकतालाचरानुचरितां-प्रेक्षाकारिविशेषः सेवितां प्रमुदिता-दृष्टः प्रक्रीडितैश्च-क्रीडितुमारब्धैर्जनैरभिरामा या सा तथा तां, 'यथाही'-यथोचिता, 'स्थितिपतितां'-स्थितीकुलमर्यादायां पतिता-अन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सवसंवन्धिनी सा स्थितिपतिता तां; वाचनान्तरे-'दसदिवसियं | ठियपडिय'न्ति-दशाहिकमहिमानमित्यर्थः कुरुत कारयत वा ।'सएहि'ति-शतपरिमाणैः,'दायेहिं ति-दानः,वाचनान्तरेशतिकांश्चेत्यादि; यागान्-देवपूजाः, दायान्-दानानि, भागान्-लब्धद्रव्यविभागानिति, प्रथमे दिवसे जातकर्मप्रसवकर्म, नालच्छेदननिखननादिकं, द्वितीयदिने जागरिकां-रात्रिजागरणं, तृतीये दिवसे चन्द्रसूर्यदर्शनं उत्सवविशेष एतं इति, पाठान्तरे-तु प्रथमदिवसे स्थितिपतितां, तृतीये चन्द्रसूर्यदर्शनिका, षष्ठे जागरिकां; 'निव्वत्ते असुइजायकम्मकरणे'त्ति-निवृत्ते-अतिक्रान्ते-अशुचीनां जातकर्मणां करणे, 'निव्वत्ते सुइजायकम्मकरणे'त्ति, वा पाठान्तरं, तत्र १न्ति तत्र द.अ। २ एव अ । CARIES ॥४४॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy